________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
अलङ्कारमहोदधौ " जितेन्द्रियत्वं विनयस्य साधनं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥ ८७९ ॥" अत्र जितेन्द्रियत्वादीनां विनयादीन् प्रति हेतुत्वादेव चारुत्वप्रतीतिः।
अति(थ) सारमाह
सारः प्रकर्षस्तूत्तरोत्तरम् ॥ ६३ ॥ पूर्वपूर्वापेक्षया उत्तरोत्तरस्य यः पुनः प्रकर्षः स सारनामाऽलङ्कारः । यथा" राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम् । सौधे तन्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ॥ ८८० ॥” ॥ ६३ ॥
अर्थकावलीमाह-- परं परं यथापूर्व स्थाप्यतेऽपोह्यतेऽथवा ।
विशेषणतया यस्यामाहुरेकावलीति ताम् ॥ ६४ ॥ यस्यां यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणतया व्यवच्छेदकत्वेन स्थाप्यतेऽपोह्यते निषिध्यते वा तामेकावलीति नाम्नाऽलङ्कतिमाहुः कथयन्ति ।
तत्र स्थापनं यथा"पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गया।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥ ८८१॥" अत्र पुराणां वराङ्गनास्तत्प्रभृतीनां च रूपादीनि विशेषणानि स्थापितानि।
अपोहनं यथा" न तजलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्त्र जहार यन्मनः।।८८२॥"
अत्र जलस्यासुचारुपङ्कजत्वं व्यपोहितम् , पङ्कजादीनां चालीनषट्पदत्वा दीनि ॥ ६४ ॥
१ प. कारणं । २ प. व. ०रस्योत्त• । ३ प. परंपरा । ४ ५. ०स्य सु० ।
For Private And Personal Use Only