________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
___ अथ मालादीपकमाहतन्मालादीपकं ज्ञेयमुत्तरोत्तरसम्पदे । पूर्व पूर्व भवेद् यत्र यत्र तव्यत्ययोऽपि वा ॥६५॥ यत्र यस्मिन् पूर्व पूर्व वाच्यमुत्तरोत्तरस वाच्यस्प सम्पदे विभूतये भवति, तदेकं मालादीपकम् । यत्र वा तव्यत्ययोऽप्युत्तरोत्तरं पूर्वस्य पूर्वस्य सम्पदे जायते, तदपि तदेव । तत्राद्यं यथा" सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद् यत् समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरमला कीर्त्या च सप्ताब्धयः॥ ८८३ ॥" . अत्र कोदण्डादिभिः क्रमेण शरादीनामुत्कर्षः कृतः। समासादनक्रियारूपं च दीपकम् ।
यथा वा" राका वर्द्धयते विधुं स कुमुदारामेषु लक्ष्मीमियं .
भृङ्गालीषु मदोदयं स मधुरोद्गारं तदीयध्वनिमें । सोऽपि त्रीणि जगन्ति जेतुमनसो देवस्य चेतोभुवः .
संरम्भं स च मानिनीपरिषदः प्रेमप्रकर्ष प्रिये ॥ ८८४ ॥" अत्र राकाऽऽदिभिः क्रमेण विधुप्रभृतयो वृद्धि नीयन्ते । वर्द्धयन्तीति क्रियारूपं च दीपकम् ।
द्वितीयं यथा“ स्त्रीवर्ग रूपसर्गस्तमपि तरुणिमा तं च लावण्यलक्ष्मी.. रेतां च प्रौढिमुद्रापरिचरणमदः सङ्गमश्च प्रियस्य । तं च प्रेमोत्तरङ्गं तदिदमपि मिथो दैत्तगण्ड्रपशुण्डा
तां च ज्योत्स्ना यदीन्दोस्तिलकयति ततो मन्मथैकातपत्रम् ॥८८५॥" १५ व. ०रमुत्त० । २ अ. ०पं दी० । ३ प ०ध्वनिः । ४ प. दंतग० ।
For Private And Personal Use Only