________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०५
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । शक्यस्याप्यन्यस्य वस्त्वन्तरस्य तेनैव संरम्भेण कृतिश्च सम्भवति विरोधसङ्गात् । तानि च किञ्चिदै विशेषमाविष्कर्तुं यत् क्वचिद् बैध्यन्ते स विशेषो नामालङ्कारः।
तत्राद्यो भेदो यथा-- " दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कक्यो न ते वन्याः ॥ ८७६ ॥" अत्र कवीनामाधाराणामभावेऽपि गिरामवस्थानम् ।
द्वितीयो यथा-- "प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा
पर्यङ्के सा दिशि दिशि च सा तद्वियोगाकुलस्य । हंहो चेतः ! प्रमितिरपरा नास्ति ते काऽपि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ ८७७॥" अकस्या अपि नायिकाया अनेकेषु प्रासादादिष्ववस्थानम् ।
तृतीयो यथा" स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजताऽनवाविद्यम् ।
विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ ८७८ ॥" अत्र त्वत्सर्गसंरम्भेणैव स्मरादिसर्गः ॥ ६२ ॥
अथ विरोधप्रधानानलङ्कारानभिधाय शृङ्खलाक्रमालारानभिधित्सुः प्रथम कारणमालामाह
सा तु कारणमाला स्यादुत्तरोत्तरहेतुता।
पूर्वपूर्वस्य यत् सा पुनः कारणेमाला नामालङ्कतिर्यत् पूर्वस्य : पूर्वस्योत्तरमुत्तरं प्रति हेतुता निमित्तत्वम् । यथा
१ अ. क्यस्य व० । २ प. कृतः । ३ प. संभवात् । ४ व. ०दशे० । ५ प. विध्यते । ६ अ. अपि ते स्थानेषु अ० । ७ प. न्यहृद्यं । ८ व. अ. प. लंकृतान०। ९ प. ०णनामा मालालं० ।
For Private And Personal Use Only