________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
२७ स्त्रीणां च प्रियविप्रयोगविधुरं चेतः सदैवात्र मे
वक्तुं नोत्सहते मनः परमतो जानातु देवी स्त्रयम् ।।४६॥" अत्र जानीहि त्वमिति मध्यमपुरुषे प्रयोक्तव्ये 'जानातु देवी' इति प्रथमपुरुषप्रयोगश्चमत्कारी ॥ १३ ॥
तथाकिञ्चित् काले परत्रैव कालान्तरविभक्तिजम् । किश्चिदपरं परस्मिन् काले तदन्यकालोद्भवविभक्तिसम्भवम् । यथा" स्मरस्यदो दाशरथिर्भवन् भवान, वनान्त[]द् वनिताऽपहारिणम् ।
पयोधिमाविद्धचलजलाविलं विलय लङ्क निकषा हनिष्यति ॥४७॥" अत्र स्मृधातावुपपदस्थे यच्छन्दाप्रयोगे हनिष्यतीत्यतीतकाले भविष्यन्ती ।
तथाअन्यद् विडम्बिप्रमुखधातुस्थाप्योपमानजम् ॥ १४ ॥ अन्यत् किमपि विडम्बिप्रमुखैर्धातुभिः स्थाप्यं यदुपमानं तस्माजातम् । यथा" तमेवमुक्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ।
अविष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥ ४८ ॥" प्रमुखशब्दात् सन्धत्तेप्रभृतयोऽपि । यदुक्तम्" विडम्बयति सन्धत्ते द्रुह्यति प्रतिगर्जति ।
आक्रोशत्यवजानाति कदर्थयति निन्दति ॥ ४९ ॥ स्पर्धते जयति द्वेष्टि हसतीत्यस्यति । तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति ॥५०॥ तेन साई विगृह्णाति तुला तेनाधिरोहति । तत्पदव्यां पदं पत्ते तस्य लक्ष्मी विगाहते ॥५१॥ तमन्वेत्यनुबध्नाति तच्छीलं च निषेवते । तस्य चानुकरोतीति धातवः साम्यसूचिनः ॥ ५२ ।।" ॥ १४ ॥
१ अ. व. वी प्र०। २ न. •षश्च । ३. यथा ।
For Private And Personal Use Only