________________
Shri Mahavir Jain Aradhana Kendra
२६
www.kobatirth.org
अलङ्कार महोदधौ
एवमन्तेवासि - वनेवासि - प्रावृषिज- पश्यतोहरप्रभृतयोऽपि द्रष्टव्याः ।
तथा
wp
अन्यदन्यसमासजम् ।
अन्यत् किमप्यव्ययीभावादेरन्यस्मात् तत्पुरुषप्रमुखात् समासाज्जातम्
यथा
Acharya Shri Kailassagarsuri Gyanmandir
-
" यः क्षत्रदेहं परितक्ष्य टस्तपोमयैर्ब्राह्मणमुच्चकार । परोरजोभिः स्वगुणैरगाधः स गाधिपुत्रोऽपि गृहानुपैति ॥ ४३ ॥ " अत्र परोरजोभिरिति तत्पुरुषसमासः ।
यथा च
“ उभौ भुवनजङ्घालटेनसौ तौ रघोः कुलम् । मण्डयामासतुयोंम सूर्याचन्द्रमसाविव ॥ ४४ ॥ "
अत्र द्वन्द्वसमासे सूर्यशब्दस्यात्वम् । एवं वृषस्कन्धाविव स्कन्धौ यस्य स पस्कन्ध इति बहुसादयोऽपि बोद्धव्याः ।
तथा
विपर्यासवशं किञ्चित् सङ्ख्यायाः पुरुषस्य च ॥ १३ ॥
किश्चिदितरत् सङ्ख्यान्यथाभावस्य पुरुषान्यथाभावस्य च वशंवदम् । यथा" कपोले पत्राली करतलनिरोधेन मृदिता
निपीतो निःश्वासैरयममृतहृयोऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पस्तनतटं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ।। ४५ ।। " अत्रादमिति वक्तव्ये वयमिति बहुवचनमनन्तरङ्गत्वख्यापनेन ताटस्थ्य
द्योतनार्थम् ।
पुरुषविपर्यासो यथा
“ कौशाम्बीं परिभूय नः कृपण कैर्विद्वेषिभिः स्वीकृत जानास्येव तथा प्रमादपरतां पत्युर्नयद्वेषिणः ।
१ . ० सिप्रा० । २ व. महा० । ३ अ. तृतीयास० ४ अ. ०त्रीहिप्रभृतयो । ५ ब. ०तिय० ।
For Private And Personal Use Only