________________
Shri Mahavir Jain Aradhana Kendra
४१०.
www.kobatirth.org
अलङ्कार महोदधि - परिशिष्टम् (५)
धर्मस्थानमिदं विलोक्य जगतामानन्दकन्दोदय
Acharya Shri Kailassagarsuri Gyanmandir
प्रावृट्कल्पमनल्पसम्भ्रमभरान्नन्दीश्वराख्यं जनः । तेजःपालयशांसि मांसलरसं गायन् मुहुर्गायते
मन्ये नूतनवस्तुसंस्तववशोद्भूतां प्रभूतां मुदम्
॥ ८४ ॥
अनुपमदेव्यास्तेन स्वप्रेयस्याः प्रभूतसुकृताय । आदिजिनेश्वरपुरतो विदधेऽनुपमासरश्च नवम् विशेषके रैवतकस्य भूभृतः श्रीनेमिचत्ये जिनवेश्मसु त्रिषु । श्रीवस्तुपालः प्रथमं जिनेश्वरं पार्श्व च वीरं च मुद्दा न्यवीविशत् ॥ ८५ ॥ तदन्तिके च निःशेषसुरासुरनिषेविताम् । कारयामास यः काव्य- - कामधेनुं सरस्वतीम्।। ८६ येनाssत्मनः स (स्व) पत्न्याश्च स्वस्य भ्रातुः कनीयसः । तद्भार्यायाश्च शैवेयचैत्येऽकार्यन्त मूर्त्तयः ॥ ८७ ॥
अम्बिकामवने येन मूर्त्तिः स्त्रस्यानुजस्य च । जगन्नेत्र सुधा वृष्टिः कारिता चारिमास्पदम् ॥ ८८ तदीये शिखरे नेमिं चण्डप श्रेयसे च यः । मूर्ति रम्यां तदीयां च मल्लदेवस्य च व्यधात् ॥ ८९ चण्डप्रसादपुण्यं वर्द्धयितुं योऽवलोकना शिखरे ।
स्थापितवान् नेमिजिनं तन्मूर्त्ति स्वस्य मूर्ति च ॥ ९० ॥
प्रद्युम्नशिखरे सोमश्रेयसे नेमिनं जिनम् । सोममूर्ति तथा तेजः पालमूर्त्ति च योऽतनोत् ॥ ९१ यः शाम्बशिखरे नेमिजिनेन्द्रं श्रेयसे पितुः । तन्मूर्ति च कारयामास भक्तितः ॥ ९२ ॥ वस्त्रापथे जगत्यां भवनाम्नः शूलिनो भवनमतुलम् | उद्धरति स्म विवेकी तेजःपालस्तदनुजन्मा ॥ ९३ ॥
पुरतः कालमेघस्य क्षेत्रपालस्य कारितः । आव (अश्वि) नोर्मण्डपस्तत्र ते नैव मतिशालिना ॥९४
प्रीतो वस्त्रापथभुवि पुरा यद् ददौ तापसानां
सङ्घः किञ्चित् तदिदमधुना प्रापितं तैः करत्वम् ।
. ग्रामोद्धारादखिलमपि तन्मोचयामास तेम्य
स्वेजःपालः सुकृतकृतधीर्वस्तुपालानुजन्मा ॥ ९५ ॥
For Private And Personal Use Only
॥ ८३ ॥