________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
“ यामि मनो- वाक्- कायैः शरणं जन्म - जरा - मरणार्णवतरण तरण्डं
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
अश्लिष्टशब्दनिबन्धनं केवलं यथा
Acharya Shri Kailassagarsuri Gyanmandir
मालारूपं यथा
" ज्योत्स्नावल्लिनवाङ्कुरः स्मरमहाभूपाललीलालताशृङ्गारडुममञ्जरी प्रियतमामान द्विपेन्द्राङ्कुशः ।
करुणात्मकं जगन्नाथम् । हरांहियुगम् ॥ ७०६ ।।
66
भास्वत्कामुकमुक्तवारुणं ककुष्कान्तानखाङ्कः स्फुट:
यथा
" आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद् - वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः । सङ्ग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो
कस्यैषः
पः प्रतिपत्तुषारकिरणस्तोषाय नो जायते ? || ७०७ ।।
"
राजन् ! राजति वीरैवैरिवनिता वैधव्यदस्ते भुजः ॥ ७०८ ॥
अथास्य कतिचिद् भेदान्तराण्याह-
सालङ्कारान्तरोल्लेखं तथा रूपकरूपकम् । वैधर्म्यव्यतिरेकाङ्कं रसनारूपकं च तत् ॥ २२ ॥
१ अ. ०रण० । २ प
"
अत्र त्रिष्वपि तरण्डाङ्कुरालानाद्यारोपणपूर्वकमर्णव- वल्ली - कुञ्जराद्यागे पणम् ।। २१ ।।
२५५
तद् रूपकं क्वचित् सहालङ्कारान्तरस्योत्प्रेक्षा-संशयादेरुल्लेखेन परिस्फुरणेन वर्त्तते यत् तत् । यथा—
निर्मोकमुक्तिमिव गगनोरुगस्य लीलाललाटिकामिव त्रिविष्टपविटस्य " इत्यादि ।
For Private And Personal Use Only
ܕܕ
यथा आ । ३ ५. वैरिवीर ४ प तथा । ५ प ०रिव ।