________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
अलङ्कारमहोदधौ
" ध्वान्तानां दण्डधारः कुमुदपरिषदां जागराकेलिकारः
शृङ्गारस्याङ्गरक्षः सरसिरुहवनीसम्पदा स्थूललक्षः । प्रस्थास्नोदिग्जयाय स्मर-धरणिपतेर्मङ्गलारम्भकुम्भः संरम्भः सिन्धुवारामयमुदयगिरेमौलिमारोहतीन्दुः ।। ७०३ ॥"
अथ परम्परितमाहद्वे परम्परिते श्लिष्टाश्लिष्टशब्दनिबन्धने । केवले मालया दृब्धे चेति ते द्वे अपि द्विधा ॥ २१ ॥ श्लिष्टशब्दनिवन्धनमश्लिष्टशब्दनिबन्धनं चेति द्वे परम्परिते । एकस्य रूपणादन्यस्य रूपणमिति परम्परया जातत्वात् । ते च द्वे अपि केवलत्वेन मालागुम्फितत्वेन च प्रत्येकं द्विविधे । तत्र श्लिष्टनिवन्धनं केवलं यथा" किं पनस्य रुचि न हन्ति नयनानन्दं विधत्ते न कि ?
वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।। वक्त्रेन्दौ तव सत्ययं यदपः शीतांशुरभ्युद्गतो
दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥ ७०४ ॥" अत्र वक्त्रस्येन्दुत्वेन रूपणादधरामृतस्य पीयूषपर्यायामृतत्वेन रूपणम् ।
मालारूपं यथा" विद्वन्मानसहंस ! वैरिकमलासङ्कोचदीप्तद्युते !
दुर्गामार्गणनीललोहितसमित्स्वीकारवैश्वानर !। सत्यप्रीतिविधान-दक्षविजयप्राग्भावभीम ! प्रभो!
साम्राज्यं वरवीर ! वत्सरशतं वैरश्चमुच्चैः क्रियाः ॥ ७०५ ॥" अत्र मानसमेव मानसम् । कमलायाः सङ्कोच एव कमलानामसङ्कोचः । दुर्गाणाममार्गणमेव दुर्गाया मार्गणम् । समितां स्वीकार एव समिधा स्वीकारः । सत्ये प्रीतिरेत्र सत्यामप्रीतिः । विजयः परपराभव एव विजयोऽर्जुनः । एवमाघारोपणं हंसाधारोपणपूर्वकमिति श्लिष्टशब्दं मालापरम्परितम् ।
१ अ. प. वा । २ अ. नात्र लो० ।
For Private And Personal Use Only