________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
अलङ्कारमहोदधौ
अत्र ' मुखमिन्दुः ' इत्यादिवत् तथाविधप्रसिद्धरभावात् कविमिन निष्कम्पतया रूपकमेवं व्यवहर्तुं शक्यते, इत्युत्प्रेक्षा सहायीकृत्य निबद्धम् ।
यथा वा" किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी ? ।
लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः १ । उद्गाढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः
किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः १ ।। ७१०॥" अत्राप्यनेनैव न्यायेन ससंशयमुपनिबद्धम् ।
रूपकरूपकं यथा" मुख-पङ्कज-रङ्गेऽस्मिन् भू-लता-नर्तकी तव ।
लीला-नाव्यामृतं दृष्टौ सखि ! यूनां निषिञ्चति ।। ७११ ॥" अत्र मुखमेव पङ्कजं तदेव रङ्गः । भूरेव लता सैव नर्तकी । लीलैच ना तदेवामृतमिति रूपकस्यापि रूपणेन रूपकरूपकम् ।
वैधाकं यथा" सौजन्याम्बुमरुस्थली सुचरितालेख्ययुभित्तिर्गुण___ ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्च पुच्छच्छटा । यैरेषाऽपि दुराशया कलियुगे राजावली सेविता
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत् कौशलम् ॥ ७१२ ॥" अत्राम्बुप्रभृतीनां मरुस्थन्यादावसम्भवाद् वैधय॑म् ।
व्यतिरेकाङ्कं यथा" अनाघातं पुष्पं किसलयमलूनं कररुहै
रनामुकं रत्नं मधु नवमनास्त्रादितरसम् । १ व. • भिनिः । २ व. ०मेक । ३ प. मंजरी । ४ व. इव । ५ व. ०खद्युतिनिर्गः । ६ अ. .येकं ।
For Private And Personal Use Only