________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मू
अलङ्कारमहोदषिविवरणोवाहतपद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् सहि ! साहसु तेण समं ७३ ( सरस्वतीकण्ठाभरणे ५, २९) साधनं सुमहद् यस्य
१४७ ( काव्यप्रकाशे +साधु चन्द्रमसि पुष्करैः १५१ (रामचरिते
२,९५) 'साध्यं व्यापकमित्याहुः १२१ (सू. ' अभिनन्दस्य ) स्रा पत्युः प्रथमेऽ(मा)पराध- ६२ ( अमरुशतके
२९) सा बाला वयमप्रगल्भवचसः २९५ (अमरुशतके साहंती सहि ! सुहयम्
५३ (अलङ्कारचूडामणौ १,३६;स.रा.८६०) सितकरकररुचिरविमा
२१३ ( काव्यप्रकाशे ७,३१४,९, ३९९) सिध्यन्ति कर्मसु महत्त्वपि २७५ (अभिज्ञानशाकुन्तले ७,४) सिहिपिच्छकण्णऊरा १०८ ( ध्वन्यालोके उ. २, ३) सीमानं न जगाम
२८२ सुदुस्त्यजा यद्यपि
१७५ ( सरस्वतीकण्ठाभरणे १, १४२ ) सुरालयोल्लासपरः १४३ ( काव्यप्रकाशे
७, १७८) सुराष्ट्रध्वस्ति नगरी १५९ (सरस्वतीकण्ठाभरणे १,६६) सुबह समागमिस्सह
५१ (स. श. ९६२; अ. चू. १, ३२ ) सुहृद्वधूबाष्पजल
२८४ (उद्भटीये९,१५; काव्यप्रकाशे १०,४४२) सूर्यायवि सुधारश्मिः
२३८ (सरस्वतीकण्ठाभरणे ४, ७) सेयं किं कालरात्रि १ २४६ सेयं स्वदेहार्पणनिष्क्रयेण ६६ (रघुवंशे
२, ५५) सैषा सर्वाऽपि वक्रोक्तिः २३१ ( भामहालकारे २, ८५) सैषा स्थली यत्र विचिन्वता २६६ ( रघुवंशे १३, २३) स्रोऽध्यैष्ट वेदांत्रिदशानयष्ट १४४ (भट्टिकाव्ये
१, २) सोपवादमुपशान्तविचारम् सोऽपूर्वो रसनाविपर्यय- २८६ ( भल्लटशतके
श्लो. १८) सो मुखमओ माहिआहिं २४९ (सरस्वतीकण्ठाभरणे ३, ११२) सो मुद्धसामलंगो धम्मिल्ली १०८ ( काव्यप्रकाशे सौजन्याम्बुमरुस्थली
२५६
For Private And Personal Use Only