________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गध-पद्यानां मूलस्थलादिशापिका सूची। ३९९ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् सौन्दर्यसम्पत् वारुण्यम्
१६४ ( काव्यप्रकाशे . ७, २९१) स्तनद्वन्द्वं मन्दं स्नपति २९ (वक्रोक्तिजीविते १,६५, २, ९८) स्तनयोर्जघनस्यापि
२३०. (काव्यादर्श २, २१७) स्तोकेनोन्नतिमायाति
२२३ ( काव्यप्रकाशे ९, ३७८ ) स्त्रीवर्ग रूपसर्गस्तमपि स्थितमुरवि विशालम् ८४ (रत्नावल्याम् अ. २, श्लो. १३) स्थितः स्थितामुञ्चलित: २४३ (रघुवंशे
२, ६) स्थिताः क्षणं पक्ष्मसु २०६ (मारसम्भवे
५, २४) स्निग्यश्यामलकान्ति
११४ ( ध्वन्यालोके स्नेहनिर्भरमद(प)त्त वधूनाम् __७२ (शिशुपालवधे
१०, ४९) + स्पर्धते जयति द्वेष्टि
२७ (काव्यादर्श २,६१) स्पष्टोच्छ्र(ल)सकिरण केसर- ३३२ (हरविजये
१९) स्पृशनि तिग्मरुचौ ककुमः १४१ (हरविजये स, ३, श्लो. ३७) स्पृष्ट(पृष्ठे)षु शङ्खशकलच्छविषु १९५ (वामनाये ३, २, १४) स्फुटमर्थालङ्कारा२२३ ( रुद्रटीये
४, २२) स्फुरबद्भुतरूपमुत्प्रताप- ३०५ ( काव्यप्रकाशे
१०, ५६१) स्मरत्यदो दाशरथिः
२. (शिशुपालवधे १, ६८ ) स्मरदवथुनिमित्तम्
७६ (दशरूपकावलोके प्र. २, सू. ४०) स्मरनवनदीपूरेणोढा
६१ ( अमरुशतके श्लो. १०४ ) स्मितं किञ्चिन्मुग्धम्
७४ (ध्वन्यालोके उ. ४; वक्रोक्ति० ३,२) स्मितं मुखेन्दौ(न्योः) ज्योत्स्ना ते २१२ (सरस्वतीकण्ठाभरणे४,२७.का.द.२,६८) स्मृतिभूर्विहितो येनासौ १५२ स्रस्तः नग्दामशोभाम् ९४ (रत्नावल्याम् अं. १, श्लो. १६) सस्ता नितम्बादवलम्ब- १४८ (कुमारसम्भवे स, ३, श्लो. ५४ ) स्वच्छन्दोच्छलदच्छ
३३३ ( काव्यप्रकाशे १, ४) स्व(स)श्चितपक्षमकपाटम् ९५ (स्वप्नवासवदत्ते ध्वन्या० ३, १५) स्वपिति यावश्यं निकटो(टे) जनः १६२ (वामनीये ३,२,१३; का. प्र.७,२६१)
For Private And Personal Use Only