________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९४
अलङ्कारमहोदधौ
.. यथा वा" सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत् पयोधरयुगं धत्ते सखेदा वयम् । साऽऽक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ८४२ ॥" अत्रापि बाल्याप्रगल्भवचस्त्वादीनां कारण-कार्याणां स्त्री-पुरुषस्थत्वेन मित्रदेशत्वं तथा बाल्यकृत-स्मरकृतयोरप्रगल्भवचस्त्वयोरभेदाध्यवसायः ।
अथ विशेषोक्तिमाहविशेषोक्तिः फलाभावः साकल्ये हेतुसम्पदः ॥ ५१ ॥
कारणसामध्ये कार्येण भाव्यमिति व्यवस्थायां यः काचिद् हेतुसम्पदः कारणविभूतः साकन्ये परिपूर्णत्वे सत्यपि कश्चित् फलाभावः कार्याभावः सा विशेषोक्तिरलङ्कृतिः ॥ ५१ ॥
तस्सा भेदानाह.सा च त्रिधा दधत्युक्तानुक्ताचिन्त्यनिमित्तताम् ।
सा च विशेषोक्तिरुक्तनिमिचतामनुक्तानिमित्ततामचिन्त्यनिमित्ततां च दधतीति विधा त्रिप्रकारा भवति । तत्राद्या यथा
"कपुर इव दग्धोऽपि शक्तिमान् यो जने जने ।
नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ ८४३ ॥" अत्र सत्यप्यविकले दाहरूपे कारणेऽशक्तत्वाख्यस्य कार्यस्यानुत्पत्तिः । अवार्यवीर्यत्वं च निमित्तमुक्तम् ।
द्वितीया यथा" निद्रानिवृत्तावुदिते धुरत्ने सखीजने द्वारपरंम्पराप्ते । श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा ॥ ८४४ ॥"
भ. मनसः । २ प. ० पदं प० । ३ प. ०शेषः ।
For Private And Personal Use Only