________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणनिर्णयो नाम षष्ठस्तरङ्गः। " मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥ ५०३ ॥" वाचां वाणीनामपारुष्यमकठोरत्वं यत् सौकुमार्यमुदीर्यते कथ्यते । यथा 'मृतं यशःशेषमित्याहुः । एकाकिनं देवताद्वितीयमिति, गच्छेति साधयेति ।
अर्थदृष्ट्याऽऽत्मा यः कश्चिदर्थदर्शनस्वरूपः समाधिरभिधीयते कथ्यते । यथा'आश्वपेहि मम सीधुभाजनाद् यावदग्रदशनने दश्यसे । चन्द्र ! मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ।। ५०४ ॥"
अर्थस्याभिधेयस्य कौटिल्यानुन्बणत्वोपपत्तियोगमूर्तिर्या घटना सैव रूपं यस्य तादृग्विधो यः श्लेषः प्रकीर्तितः कथितो यथा___" हेष्वैकासनसस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमीन्य विहितक्रीडानुबन्धच्छला ।
ईषद्वक्रितकन्धरः सपुलक[:] स्वेदोल्लसन्मानसा___मन्तोसलसत्कपोलफलका धूर्तोऽपरां चुम्बति ॥ ५०५ ॥"
अत्र पश्चादागमनादेः क्रमस्य कौटिन्यस्य वैदग्भ्यस्य चानुल्बणत्वेनाग्राम्यत्वेनोपपत्तियोगोऽस्ति ॥ ६ ॥ ___तानि माधुर्यादीनि सर्वाण्यप्यग्रे पुरतो वकुमिष्टस्यास्माभिर्विवक्षितस्य माधुर्यस्य प्रसूतयोऽपत्यानि तत्परतन्त्राण्येवेत्यर्थः ॥
__ अथौजापरिस्पन्दमाहबन्धगाढवमोजो यदर्थप्रौढिमयं च यत् ॥ ७॥ श्लेषो यश्चैकवद्भावः पदानां भूयसामपि । समाधिर्योऽयमारोहावरोहकमलक्षण: ॥ ८॥
१ अ. नात्मकः । २ अ. दृष्टैका० । ३ अ. संगते । ४ व. वर्तितः । ५. प्रेमोज ।
For Private And Personal Use Only