________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३२
अलङ्कार महोदधौ
प्रस्तुत - प्रशंसेति सन्देहः । यत्र तु साधकं बाधकं वा प्रमाणमस्ति तत्रैकतरपरिग्रहस्तत्र साधकं यथा
46
Acharya Shri Kailassagarsuri Gyanmandir
रोहन्मूलातिगौरैरुरगपति फरत्र पातालकुक्षौ
प्रोद्यद्वालाङ्करभीर्दिशि दिशि दशनैरेभिराशा गजानाम् । अस्मिनाकाशदेशे विकसितकुसुमा राशिभिस्तारकाण
नाथ ! स्वत्कीर्तिवल्ली फलति फलमिदं विम्बमिन्दोः सुधाऽऽर्द्रम् ॥ ९६० ॥" अत्र रोहन्मूलत्वादीनि विशेषणानि कीर्तिरेव वल्लीति रूपकसाधकानि कीर्तिर्वल्लिरिवेत्युपमां प्रति तु न साधकानि न च बाधकानि प्रतीयमानोत्प्रेक्षां प्रति रूपकस्याङ्गभावः ।
बाधकं यथा --
" शरदीव प्रसर्पन्त्यां तस्य कोदण्डटास्कृतौ ।
"
विनिद्रजृम्भितहरिर्वि (वें) ध्योदधिरजायत ।। ९६१ ॥
अत्र विनिद्रजृम्भितहरिरिति साम्योक्तिरुपमाया बाधकं प्रमाणम् । “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ " [ सिद्धहेम ० ३ । १ । १०२] इति वचनादुपमासमासाभावात् । तथा एकस्मिन्नभिने वाचके वा पदे द्वित्राद्यलङ्काराणामनुप्रवेशे - नावस्थाननेति ।
66
तृतीयो यथा
मुरारिर्निर्गता नूनं नरकप्रतिपन्थिनी ।
तवापि मूर्ध्नि गङ्गेव चक्रधारा पतिष्यति ॥ ९६२ ॥ " अत्र मुरारिर्निर्गतेत्यर्थश्लेषोद्भवाया उपमाया नरकप्रतिपन्धिनीति शब्दश्लेषोद्भवायाश्चैकस्मिन्निवशब्दे सङ्कीर्यमाणत्वादर्थालङ्कारसङङ्करः ।
शब्दार्थालङ्कारसङ्करो यथा
" स्पष्टोम किरण के सर सूर्यविम्बं विस्तीर्णकर्णिकमथो दिवसारविन्दम् । शिष्टाष्टदि गूदलकलापमुखावतारबद्धान्धकारमधुपादाले सञ्चुकोच ॥ ९६३ ॥ " अपदानुप्रविष्टौ रूपकानुप्रासौ ॥ ८९ ॥ 'अथालङ्कारोपसंहारपूर्वं तदोषाभिधानं प्रतिजानीते
: इतः परं पत्रस्याभावाद व पुस्तिकाऽपि विकला ।
For Private And Personal Use Only