________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माष्टमस्तरजः।
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः। ३३१ सच सङ्कस्त्रिप्रकारस्तद्यथा-तेषामलङ्काराणामात्मन्येव विश्रान्तिमनाप्नुवतामङ्गाङ्गिभावेन परस्परमवयवावयविस्वरूपेणैत्येकः । यथा
" आसे सीमन्तचिह्न मरकत(ति)नि ह(ह)ते हेमताडपत्रे . लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन् ! गुलाफलानां सज इति शबरा नैव हारं हरन्ति ॥९५६॥" अत्र तद्गुणमाश्रित्य भ्रान्तिमानाविर्षभूव । भ्रान्तिमदुपष्टम्भेनैव च तद्गुणोऽपि चेतनचमत्कारीत्यनयोः परस्परमङ्गाङ्गिभावः ।
यथा वा" रजोमिस्तुरगोत्कीर्णैर्गजैश्च घनसनिमः ।
भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम् ।। ९५७॥" अत्र परिवृत्तिरुपमाङ्गभूता। शब्दालङ्कारविषयेऽप्येष कैश्चिदुदाह्रियते यथा" राजति तटीयमभिहत-दानव-रासातिपातिसारावनदा ।
गजता च यूथमविरत-दान-वरा सातिपाति सारा वनदा ॥९५८॥ " अत्राभिहतदानवरासेति शम्भुसम्बोधनम् । अत्र यमकानुलोम-प्रतिलोमयो सङ्करः स चाङ्गाङ्गिभावरूपोऽत्र न युक्तः । शब्दालङ्कारयोमिथासापेक्ष्य(क्ष)त्वा. भावान वक्ष्यमाणस्त्वेकवाचकानुप्रवेशसङ्करो न विरुष्यते। तथा द्वयोः प्राप्तौ यत्रै. कतरपरिग्रहे साधक-बाधकप्रमाणाभावः स संशयस्तस्यानुगमेन द्वितीयो यथा
*"जह गंभीरो जह रयणनिम्मरो जह य निम्मलच्छाओ। ____ ता कि विहिणा सो सरसवाणिओ जलनिही न कओ। ॥९५९॥"
अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः ? किमब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतिपचेरियम* यथा गम्भीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः। तत् किं विधिना स सरसपानीयो जलनिधिर्न कृतः १ ॥
१ अ. ०षसा० । २ अ. प्रप० ।
For Private And Personal Use Only