________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८ .
पद्य-प्रारम्भः
अलङ्कारमहोदधि-विवरणोदाहृत
___ अत्र पृष्ठे . अन्यत्र पद्य-प्राप्ति-स्थलम् आलानं जयकुञ्जरस्य २५५ ( व्यक्तिविवेके ' भदृश्यामलस्य ' ७२
काव्यप्रकाशे १०, ४२६) आविर्भवन्ती प्रथमं प्रियायाः ३११ ( मालतीमाधवे
३, ४) आशु लचितवतीष्टकराने १६९ (शिशुपालवधे स. १०, श्लो. ६४ ) आश्लिष्टभूमि रसितारमुचैः ८० (शिशुपालवधे स. ३, श्लो. ७२) आश्वपेहि मम सीधुभाजनाद् १९१ ( आसाइअं अणाएण जित्तिअं ११७ ( सरस्वतीकण्ठाभरणे ४, २३४ ) आसीदञ्जनमत्रेति
३२७ ( काव्यप्रकाशे उ. १०,५००) आहारे विरतिः समस्तविषय- २४६ (शा. सू० राजशेखरस्य स. क.४, ७३) इतो वस (त: स्वपि)ति केशवः २८५ (नीतिशतके ७; स. क. ४, ९५) इतो विपिनपङ्क्तयः इत्युद्गते शशिनि पेशल- २० (काव्यमीमांसायाम् १३, ६९) इदं ते केनोक्तं कथय १६. (काव्यप्रकाशे उ. ७, २६४ ) इदमनुचितमक्रमश्च १४० ( काव्यप्रकाशे उ. ७, २२२ ) इ(ए)दहमित्तत्थणिया
४४ ( काव्यप्रकाशे उ. २, ११) इन्दुबिम्बादिवोत्कीर्णम् . २४२ ( इन्दुमूनि शिवस्य शैल- ३११ (स. क. १, ११७, ४, २०८ ) इन्दुर्लिप्त इवाञ्जनेन २८३ ( बालरामायणे १, ४२) इन्दोर्लक्ष्म स्मरवि(त्रिपुर)जयिनः २९१ (राजशेखरस्य ? इमास्ता विन्ध्याद्रेः
___ ३२५ ( सरस्वतीकण्ठाभरणे इयं गेहे. लक्ष्मीरियममृत- ६९ ( उत्तररामचरिते १, ३८) इयं महेन्द्रप्रभृतीनधिश्रियः ६८ (कुमारसम्भवे ५, ५३) इयं सुनयना दासी २७६ (उद्भटालद्वारे इह मुहुर्मुदितः कलभैः २१८ (शिशुपालवधे उच्चारणज्ञोऽथ गिराम् २१७ (शिशुपालवधे स. ४, श्लो. १८) उच्चीयन्ते स्म वेश्मन्य- ३२७ ( उच्छलन्मत्स्यपुच्छाग्र- २०७ ( सरस्वतीकण्ठाभरणे २, १७१ )
For Private And Personal Use Only