________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालक्कारवर्णनो नाम सप्तमस्तरङ्गाः ।
२१९ अर्थ चित्रमाहलिप्यक्षराणां विन्यासे खड्ग-पद्मादिरूपता । यस्मिन्नालोक्यते चित्रा तच्चित्रमिति गीयते ॥ २१ ॥ यस्मिन् यत्र लिप्यक्षराणां लिपिवर्णानां न तूचार्यमाणानां, जिह्वापाटनादिप्रसङ्गात् विन्यासे पत्रादिलेखने सति खड्ग-पनादिरूपता खड्ग-पद्यादीनामाकृतिश्चित्राऽवलोक्यते । तचित्रमित्यलङ्कारो गीयते ।
तत्र खड्गरूपता यथा" मारारिशक्ररामेभमुखैरासाररंहसा । सारारब्धस्तवा नित्यं तदतिहरणक्षमा ॥ ५८५ ॥" माता नतानां संघट्टः श्रिया बाधितसम्भ्रमा। मान्याथ सीमा रामाणां शं मे दिश्यादुमाऽऽदिजा ॥५८६ ॥"
स्थापना चेयम्[ खड्गबन्धः।]
मे दिश्यादु
(श्रिया बाधितसंभ्र
मा
क्ष
रहति द त त्यं नि वा स्तब्ध र रा
-IP
रामाणां शं)
॥
६
तानतानां संघः
१व, पत्र । २ व. द्रिजा । प. युग्मम् ।
For Private And Personal Use Only