________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलकारमहोदधौ
पद्मरूपता यथा" या श्रिता पावनतया यातनच्छिदनीचया।
याचनीया धिया मायायामायासं श्रिता श्रिया ॥ ५८७॥" यातने पीडा छिनत्तीति विपि यातनच्छित् । मायाया अविधाया आयामो देयं तस्यायासं विनाशमनीचया धिया याचनीयेति देवीस्तुतिः ।
स्थापना चेयम्[पद्मवन्धः ।]
মায়া
.
-
धिया
आदिशब्दान्मुरज-चक्रादिरूपता गृह्यते । सा च शिशुपालवध-रुद्रटादिष्वालोकनीया। शक्तिमात्रप्रकाशनफलैवेयं कविता न भूम्बा महाकविमिरादृता रसवीथीबहिष्कृतत्वादिति ज्ञापनाय न प्रपञ्च्यते ॥२१॥
. अथ श्लेषमाहशब्दानां भिन्नवाच्यानां भङ्गाभङ्गाविधिस्पृशाम् । एकप्रयत्नोच्चार्यत्वं श्लेषो वर्णादिरष्टधा ॥ २२ ॥ भिन्नवाच्यानां पृथगानां भऑविधिचुम्बिनामभङ्गविधिचुम्बिना चे शब्दानां यदेकेनैव प्रयत्नेन तान्योष्ठपुटादिव्यापारेण तुल्यकालमुच्चारणीयत्वं स श्लेषालङ्कारः।
१ अ. ०च्छद० । २ अ. यथा । ३ प. भिन्नवि० । ४ प, च य० ।
For Private And Personal Use Only