________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालकारवर्णनो नाम सप्तमस्तरङ्गः । २२१ संच वर्णादिःवर्ण-पद-लिङ्ग-भाषा-प्रकृति-प्रत्यय-विभक्ति-वनमयोऽष्टचा भवति । सत्र वर्णश्लेषो यथा" अलङ्कारः शङ्काकरनरकपालं परिजनो
विशीर्णाङ्गो भृङ्गी वसु च वृष एको गतवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो
विधौ वक्रे मूनि स्थितवति वयं के पुनरमी ? ॥ ५८८ ॥" अत्र विधावियत्र वर्णश्लेषो विधोविघेश्च व्यवस्थापकः ॥ १ ॥
पदश्लेषो यथा"दोषाकरेण सम्बध्नन् नक्षत्रपैथवर्तिना । राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते ? ॥ ५८९ ॥"
लिङ्गश्लेषो यथा" भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैीते हितप्राप्तये । लावण्यस्य महानिधी रसिकता लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्निशमनं नेत्रे तनुर्वा हरेः ॥ ५९० ॥" वचनश्लेषोऽप्येष एव ॥ ४ ॥
भाषाश्लेषो यथा" महदेसुरसंधमे तमवसमासंगमागमाहरणे ।
हरबहुसरणं तं चित्तमोहमवहरेउमे सहसा ॥ ५९१ ॥" अत्र संस्कृत-प्राकृतयोः श्लेषः । एतद्वयाख्या यथा-महदे उत्सवादे सुरैः सह सन्धानं यस्य तं समासङ्गं मे ममाव पालय आगमाहरणे आम्नायग्राह्ये बहुसरणं भूरिसरणं तं प्रसिद्ध चित्तमोहमवसर
१ व. बहुव० । २ अ. यत्राम० । ३ ५. व. विधिश्च । ४ प. ०पद० । ५ प. सर० ।
व,
For Private And Personal Use Only