________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
“ अपाङ्गतरले दृशौ मधुरवक्त्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥ ९२७ ॥ अत्र सहजेन दृक्तरलताऽऽदिना धर्मेणे लीलया तादृगधर्मो मदोदयस्तिरोधीयते ।
27
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो यथा
" ये कन्दरासु निवसन्ति सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो । बत भियां नें बुधोऽप्यभिज्ञः ९२८" अत्र सततोत्पन्नाम्यां कम्प-पुलकाभ्यां धर्माम्यां हिमाद्रिकन्दरौ निवासाबसेयेन शीतेन तारधर्मान्वितं भयं तिरस्क्रियते ॥ ७७ ॥
यथा
३२१
अथ सामान्यमाह -
प्रस्तुतस्य तदन्येन साधारणगुणाश्रयात् ।
यत्रैकात्म्यं निवध्नन्ति तत् सामान्यं निगद्यते ॥ ७८ ॥
साधारणान् तुल्यान् गुणानाश्रित्य प्रस्तुतस्य प्रकृतस्य तदन्येनाप्रस्तुतेन यत्र यस्मिन्नेकात्म्यमेकरूपतां निबध्नन्ति कवयस्तत् सामान्यमित्यलङ्करणं कथ्यते ।
" मलयजरसविलिप्ततनवो नवहारलताविभूषिताः स्मिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधानि धवलयति घरामविभाव्यतां गताः प्रियवसतिं प्रति यान्ति सुखमेव निरस्तमियोऽभिसारिकाः ||९२९ ॥" अत्र ज्योत्स्नया सहा भिसारिकाणामन्यूनातिरिक्तधवलस्वनेकात्मतॉनिबन्धः।
For Private And Personal Use Only
यथा वा-
I
१ अ. ० वक्त्रि, व. वक्र० । २ प ०ण ता० । ३ प. व. ०धर्मा । ४ अ. विबु० । ५ अ. ०रावा० । ६ प ० र वि० । ७ प ०त्मकता० ।
४१