________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधौ
अथ शान्त:वैराग्यादिविभावोत्थो यमप्रभृतिकार्यकृत् । निर्वेदप्रमुखोर्जस्वी शमः शान्तत्वमश्नुते ॥ २४ ॥
वैराग्य-संसारमय-तत्त्वज्ञानादिविभावेभ्य उत्तिष्ठन् यम-नियमाध्यात्मशास्त्रचिन्तादिकार्यकारी निर्वेद-धृति-स्मृति-मत्यादिभिर्जस्वी वृष्णाक्षयरूप: शमः शान्तत्वमाप्नोति । यथा" गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्येषु ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गकण्डूं विनेतुम् ॥ १३० ॥" २४ । ।
___ अथ स्थायिभावानाहरतिहासश्च शोकश्च क्रोधोत्साह-भयानि च । जुगुप्सा-विस्मय-शमाः स्थायिभावाः प्रकीर्तिताः ॥२५॥ कामिनोमिथस्तुन्या प्रेमबन्धो रतिः । सा च नैसर्गिक्यादिभिः प्रकारैरनेकपा शृङ्गारत्वं स्पृशति । तत्र नैसर्गिकी यथा
" इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी । .. अरूपहार्य मदनस्य निग्रहात् पिनाकपाणि पतिमाप्तुमिच्छति ॥१३१॥" भत्र जन्मान्तरवासना निसर्गः।
सांसर्गिकी यथा"भिचा सद्यः किशलयपुटान् देवदारुद्रुमाणां - ये तत्क्षीरसुतिसुरभयो देक्षिणेन प्रवृत्ताः ।
आलिङ्ग्यन्ते गुणवति ! मया ते तुषाराद्रिवाताः पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ १३२ ॥"
-
---
१ अ, दिकारी। २ व. मण्डलेन ।
For Private And Personal Use Only