________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
अत्रोद्दीपन विभावत्वादप्रिया अपि प्रेयसीसंसर्गात् प्रिया वायवः । औपमानिकी यथा
" अपि जनकसुतायास्तच्च तच्चात्ररूपं स्फुटमिह शिशुयुग्मे नैपुणोमेयमस्ति । ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो
""
रभिनवशतपत्र श्रीमदास्यं प्रियायाः || १३३ ॥
सेयं सीताविषया रतिस्तदुपमानदर्शनेन रामं रमयति । आध्यात्मिकी यथा
,
" कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् । बलवत् तु दूयमानं प्रत्याययतीव मां चेतः ॥ १३४ ॥ अत्र शापाजातविस्मृतेर्दुष्यन्तस्य शकुन्तलायामाध्यात्मिकी रतिः । आभियोगिकी यथा
-
Acharya Shri Kailassagarsuri Gyanmandir
“ अलसलुलित-मुग्ध-स्निग्ध-निःस्पन्द-मन्दै - रधिकविकसदन्तर्विस्मै यस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपट्टतमपविद्धं पीतमुन्मूलितं वाँ ।। १३५ ।। अत्रानुरक्तमालतीकटाक्षाभियोगात् माधवस्य रतिरतीबोद्योतते । साम्प्रयोगिकी यथा
79
----
64 उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्या ।
हु हु मुश्च म म मेति च मन्दं जल्पितं जयति मानवतीनाम् ॥ १३६|| "
अत्र मानिन्याः सम्प्रयोगे रत्युल्लासः प्रतीयते ।
आभिमानिकी यथा
" इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोरसावस्याः स्पर्शो वपुषि बहुलचन्दनरसः ।
१ प. अ. ०त०, व. ० कंत । २ व. ० स्मित० ।
For Private And Personal Use Only
६९
३ अ. च ।