________________
Shri Mahavir Jain Aradhana Kendra
6
www.kobatirth.org
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः
२२५
असावुदय मारूढः ' इत्यादि । अत्र प्रकरणादिनियमिता राजादिशब्दा ध्वनिनैव चन्द्राद्यर्थान्तरं प्रतिपादयन्ति । केवलं विशेषणसाम्ये पुनरस्यैव विषयः । यथा
Acharya Shri Kailassagarsuri Gyanmandir
" स्वेच्छोपजातविषयोऽपि न याति वकुं देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात् समाक्षिपति जीवनमप्यकाण्डे कष्टो मनोभव इवेश्वर दुर्विदग्धः ॥ ६०७ || अथ वक्रोक्तिमाह
वाक्यं यत्रान्यथैवोक्तमन्यो व्याकुरुतेऽन्यथा ।
काक्का श्लेषेण वा तस्मात् सा वक्रोक्तिर्द्विधा मता ॥२३॥
"
यत्र यस्यामन्यथैव प्रकारान्तरेणैव केनचिद् वाक्यमुक्तम् । अन्यः कश्चिदन्यथा पूर्वस्मात् प्रकारान्तरेण व्याकुरुते समर्थयति । कया हेतुभूतया ? काका ध्वनिविशेषेणाथवा श्लेषेण सभङ्गाभङ्गात्मना । तस्मात् काकु - श्लेषलक्षणहेतुद्वयात् सा वक्रोक्तिनामाऽलङ्कृतिर्द्विधा मता । तत्र काका यथा
गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिले लेलिते नैष्यति सखि । सुरभिसमयेऽसौ ॥ ६०८ || "
एतद् वाक्यं नायिकया पत्युरागमननिषेधपरत्वेनोक्तम् । तत्सख्या नव्शब्दस्थितका कुप्रयोगेण विधिपर्यन्ततां प्रापितम् ।
सभङ्गश्लेषेण यथा
" त्वं हालाहलभृत् करोषि सहसा मूर्छा समालिङ्गितो
हालां नैव विभर्मि नैव च हलं मुग्धे ! कथं हालिकः ? | सत्यं हालिकतैव ते समुचिता संक्तस्य गोवाहने
वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद् वः शिवः ||६०९ || "
१ अ. लवि०, व. विशेष्य० । २ प ० लल०, व. ०ललिते । ३ अ. यत्क०, व. स्यकि० ।
૨૯
For Private And Personal Use Only