________________
Shri Mahavir Jain Aradhana Kendra
(
२२४
अलङ्कारमहोदधौ
"
" अविन्दुसुन्दरी नित्यं गलल्लावण्यविन्दुका सशमुक्तामणिः' इत्यादावेकदेशविवर्त्ति रूपकम् । श्लोको देव ! महान् भवान् । ' इत्यादौ व्यतिरेकः ।
64
46
www.kobatirth.org
अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः ।
अहो ! दैवगतिचित्रा तथापि न समागमः ।। ६०३ ॥
"
इत्यादौ समासोक्तिः ।
46
Acharya Shri Kailassagarsuri Gyanmandir
46
1.
इत्यादौ विरोधः । नाल्पकषिरिव स्वल्प
आदाय चापमचलं कृत्वा हनिं गुणं विषमदृष्टिः । चित्रमच्युतशेरो लक्ष्यैमभाङ्क्षीनमस्तस्मै ।। ६०४ ॥
इत्यादौ विरोधश्व श्लेपप्रतिभोत्पत्तिहेतुरिति बोद्धव्यम् । एष च श्लेषः 'प्राकरणिकयोरप्राकरणिकयोर्वा विशेषण- विशेष्यसाम्ये सत्येव भवति' इति यदुक्तं केनचित् तनातिसमीचीनं प्राकरणिकयोस्तावदुभयथाऽपि दर्शनात् । तथाहि
ܐܙ
मधुरागविवर्द्धिन्यः कोमलाः कोकिला गिरः ।
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते वा (चा) सितेक्षणाः । ६०५ ॥ "
अत्रासिते अन्तःप्रमोदानुभवानिश्चलीकृते ईक्षणे यकाभिः लोकानां ताः कोकिलागिर आकर्ण्यन्ते । तथा कोकिलातुल्य गिरोऽसितेक्षणाः श्लिष्यन्ते इति विशेष्यसाम्यम् । विशेषणसाम्यं तु स्फुटमेवात्र ।
तथा
For Private And Personal Use Only
स्वभावमधुराः स्निग्धाः शंसन्त्यो रागमुल्बणम् ।
eat दूत्यच कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ॥ ६०६ ।। "
अत्र दृशां दूतीनां च प्राकरणिकानामपि विशेष्याणां साम्यं नास्ति । एवमप्राकरणिकयोरपि कापि द्रष्टव्यम् । प्राकरणिकाप्राकरणिके तु विशेषणविशेष्यसाम्ये यत्र प्रकरणादिनियमनं तत्र ध्वनेर्विषयः । यथा
१ अ. ०वि० । २ प ०शिरो । ३ अ. लक्ष० । ४ अ. ०कत्वे । ५ प. प्राकरणिकादि० ।