________________
Shri Mahavir Jain Aradhana Kendra
66
www.kobatirth.org
46
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः ।
असावुदयमारूढः कान्तिमान् रक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुभिः करैः ।। ५९५ ।। "
इत्यादावभङ्गश्लेषोऽपि सभङ्गश्लेष इव शब्दपरावृत्तौ न भवत्येवेत्ययमपि शब्दालङ्कार एव । स पुनरर्थश्लेषस्य विषयो यत्र शब्दपरावर्तनेऽपि न श्लेषत्वहानिः । यथा -
" स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो ! सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ ५९६ ॥ "
श्लेषामप्राप्तो विधीयते इति निश्वकाशत्वादलङ्कारान्तराणां बाधक इति ने वाच्यमलङ्कारान्तरविविक्तविषयस्याप्यस्य दर्शनात् । यथा
योsसकृत् परगोत्राणां पक्षच्छेदक्षणक्षमः ।
"
शतकोटितां विभ्रद् विबुधेन्द्रः स राजते ॥ ५९७ ॥
२२३
यत्राप्यलङ्कारान्तरसहचरस्तत्रापि न खलु स एव तत्प्रतिभोत्पत्तिहेतुः । किन्तु तान्येवास्य प्रतिभोत्पत्तिहेतव इति तद्वयपदेशेनैव व्यवहारः । सौन्दर्य - स्य तेष्वेव विश्रान्तत्वात् । सौन्दर्यं चालङ्कारः । तथाहि
" सकलकल पुरमेतजातं सम्प्रति सितांशुविम्बमिव ।
अत्र श्लेषप्रतिमोत्पत्तिहेतुरुपमैव ।
नन्वर्थौलङ्कारत्वमेवोपमायास्तत् कथं शब्दसाम्येऽप्येषैव तस्मादुपमा प्रतिमोत्पत्तिहेतुरत्र श्लेष इत्युच्यताम् । साधूक्तम्, किन्तु पूर्वाचार्यैरस्याः कापि शब्दालङ्कारत्वमप्यङ्गीकृतम् । यदुक्तम् —
" स्फुटमर्थालङ्कारावेतावुपमा - समुच्चयौं किन्तु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि सम्भवतः ॥ ५९९ ॥ " इति ।
एवं च
For Private And Personal Use Only
१ प ०नुप्रासो । २ अ. न च । ३ अ. ० व्यद० । ४ प तत्र व्य० । ५अ प ० तं सि० । ६ अ ०षोत्प० । ७ प ०क्व० ।