________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ne
...
..
...
.
परिशिष्टम् [४] मलधारिश्रीनरचन्द्रसूरिरचिता
वस्तुपाल-प्रशस्तिः (१) स वः श्रेयः शत्रुञ्जयशिखर(रि)शीकमुकुटः प्रदोषान्तध्वान्तव्यतिकरनिकाराम्बरमणिः । भवभ्रान्तिश्रान्तिव्यपनयनदीष्णामृतसरःसनाभिः श्रीनाभिप्रभवजिननाथः प्रथयतु ॥१॥ श्रीप्राग्वाटकुलेऽत्र चण्डपसुताच्चण्डप्रसादादभूत्
__पुत्रः सोम इति प्रसिद्धमहिमा तस्याश्वराजोऽङ्गजः । तस्माल्लूणिग-मल्लदेव-सचिवौ श्रीवस्तुपालस्तथा
तेजःपाल इति श्रुतास्तनुभुवश्चत्वार एतेऽभवन् ॥२॥ चेतः ! कि कलिकालसालसमहो ! किं मोह ! नो हस्यते ?
तृष्णे ! कृष्णमुखाऽसि किं कथय किं विघ्नौध ! मोघो भवान् ? । बमः किं नु सखे ! न खेलति किमप्यस्माकमुज्जृम्भितं
सैन्यं यत् किल वस्तुपालकतिनां धर्मस्य संवर्मितम् ॥ ३ ॥ दुर्गः स्वर्गगिरिः स कल्पतरुभिर्भेजे न चक्षुप्पथे
तस्थौ कामगवीं जगाम जलधेरन्तः स चिन्तामणिः । कालेऽस्मिन्नवलोक्य याचकचमू तिष्ठेत कोऽन्यस्ततः ?
- स्तुत्यः सोऽस्तु न वस्तुपालसुलती दानैकवीरः कथम् ? ॥ ४ ॥ स श्रीजिनाधिपतिधर्मध(धु)राधुरीणः इलाध्या(घा)ऽऽस्पदं कमिवास्तु न. वस्तुपालः ।। श्री-शारदा-सुकृतकीर्तिमय-त्रिवेण्याः पुण्यः परिस्फुरति जङ्गमसङ्गमो यः ॥ ५ ॥ स्वच्छन्दं हरि-शङ्करः स भगवान् यत्कीर्तिविस्फूर्तिभि
बिभ्रद भस्मकताङ्गरागमिव तद् भूतेशभूतं वपुः । सर्वाङ्गं घटितां गिरीश्वरसुता दुग्धाब्धिपुत्रीं जबाद
व्यावृत्तां च सहस्ततालहसितैलक्ष्यमध्यापयत् ॥६॥ .' दायादा कुमुदावलिविंचकिलश्रेणी सहाध्यायिनी
सध्रीची सुरसिन्धुवीचिवितति..........की चन्द्रिका | ...
For Private And Personal Use Only