________________
Shri Mahavir Jain Aradhana Kendra
४०२
www.kobatirth.org
अलङ्कार महोदधि-परिशिष्टम् ( ४ )
शीतांशुः सहपांशुखेलनसुहृत् सब्रह्मचारी हरः
प्रालेयाद्वितटो च कौतुकनटी यत्कीर्ति - वाम ध्रुवः
Acharya Shri Kailassagarsuri Gyanmandir
प्रतापस्याद्वैतं रिपुनृपतिलक्ष्म्या: क्षणिकतां विभुं नित्यां स (तृ) ष्णां गिरिशगिरिगौरस्य यशसः । कुषोऽनेकान्तत्वं महिम निजबुद्धेश्व दधता वितेने येनात्मा किल सकलसद्दर्शनमयः ॥ ८ ॥ प्रेयस्यपि न्यायविदाऽप्यनेन दोषं विनाऽहं निहिताऽस्मि दूरे | इतीव दोषाद गुणरत्नकोशं यस्यारिभिग्रहयते स्म कीर्ति: ॥९॥ प्रताप - तपनो यस्य प्रतपन्नवनीतले । विपक्षवाहिनी खड्गधारानीराण्यशोषयत् ॥ १० ॥ येनारिनारीनेत्राम्भःसम्भारोद्गारसम्भृतम् । विश्वसौरभ्यकृच्चक्रे यश:-कुसुम-पादपम् ।। ११।। भ्रमन्ती भृशमन्यायतपनोत्तापिताऽधुना । न्यायलक्ष्मीर्विशश्राम यद्भुजादण्डमण्डपे ॥ १२ ॥ स वैकुण्ठः कुण्ठः कलुषधिषणः सोऽपि धिषण: क्षतारम्भः शम्भुर्न तिमिरहरः सोऽपि मिहिरः । धराभारोद्धारे वचनरचनायां परपुर स्थितिप्लोषे दोषोदयविदलने चास्य पुरतः ॥ १३ ॥ रणे वितरणे चात्र शस्त्रैर्वस्त्रैश्च वर्षति । अमित्र - मित्रयोः सद्यो भिद्यते हृदयावनिः ॥ १४ ॥ इमां समयवैषम्पाद् भ्रश्यन्तीं गूर्जर क्षितिम् । दोर्दण्डेनोद्धरन् वीरः सैष शेषं व्यशोषयत् ॥ १५ ॥ एतस्मिन् वसुधासुधाजलधरे श्रीवस्तुपाले जग
1
जीवातौ सिचयोच्चयैर्नव नवैर्नक्तंदिवं वर्षति । आस्तामन्यजनो घनोज्झितशशिज्योत्स्ना च्छवल्गद्गुणोंद्
भूतैरद्य दिगम्बरायपि यशो - वासोभिरच्छादितम् विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः
श्वेतद्वीपति कालिका कलयति स्वर्मालिकानां मुखम् । याने ( यत्ते )स्तावककीर्तिसौरभमदान्मन्दारमन्दादरे
ययात्रासु तुरङ्गनिष्ठुरखुरैः क्षोणीतलं ताडितं
॥ ७ ॥
वर्गे स्वर्गसदां सदा च्युतनिजव्यापारदुः स्थैः स्थितम् ॥ १७ ॥ भाग्यभूः किमसावस्तु वस्तुपालः स्तुतेः पदम् ? | येनार्थ - कामावप्येतौ धर्मकर्मकृतौ कृतौ ॥ १८ तमः सर्वान्नीने प्र[म] दलहरीनर्तितभुजं भुजङ्गीभिर्गीते नितसितकरे यस्य यशसि | शिरः क्रोडक्रीडदू धरणिभरभुग्नोऽपि भजते भुजङ्गेशः क्लेशव्ययमुदयदानन्दमुदितः || १९||
कम्पः सम्पदमाससाद हृदये किन्तु प्रतिक्ष्माभृताम् |
For Private And Personal Use Only
॥ १६ ॥