________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुपाल-प्रशस्तिः (१) उद्भूतानि रजांसि मांसलतमान्याकाशमाशिश्रियु
स्तेषामेव मुखावनौ पुनरहो ! मालिन्यमुन्मीलितम् ॥ २० ॥ काले यत्खड्गदण्डे रिपुकरटिशिरःस्यन्दसिन्दूरपूरैः
___सन्ध्याबन्धं दधाने विरचितमुचितं मौक्तिकैस्तारकत्वम् । शोतज्योति:प्रकाशं तदनु समुदितं तद्यशो येन तेने
शश्वविस्तारि राकारजनिमहमहो ! विश्वतो विश्वमेतत् ॥ २१ ॥ चण्डांशोरपि चण्डतामगमयदू यस्य प्रतापोदयः
शीतांशोरपि शीत(ति)मानमभजद् यस्य प्रसादोत्सवः । ब्रह्मास्वादनतोऽपि तोषमपुषद् यस्यावदातं यश- .
स्तल्लोकोत्तरमस्य कस्य वचसां पात्रं चरित्राद्भुतम् ? ॥ २२ ॥ यस्मिन् धर्म पुरस्कृत्य विपद्भ्यो रक्षति क्षितिम् । जने जन्यमजन्यं च द्वयमप्राप्यतां गतम् ॥२३॥ तस्मिन् काञ्चनकोटिभिः प्रणयिनां दारिद्यमुद्रागुहि.
व्यक्तं काञ्चनशैलखण्डनविधावाखण्डल: शङ्कितः । भ्राम्यत्येव निदेशतोऽस्य तदयं राजा ससूरः सदा
नक्षत्रैः परिवारितश्च परितोऽप्यद्याप्यमुं रक्षति ॥ २४ ॥ नभस्ये निर्दृष्टाः शरदि नहि वर्षन्ति जलदाः
फलबारात्तैन खलु फलवृक्षाश्च फलिनः । प्रदुग्धा वा गावः पुनरपि न दुग्धानि ददते ..
कदाऽप्येतस्योच्चैन तु वितरणे श्राम्यति मतिः ॥ २५ ॥ : दीपः स्फूर्नति सज्जकज्जलमलः स्नेहं मुहुः संहर
निन्दुमण्डलवृत्तखण्डनपरः प्रवेष्टि मित्रोदयम् । सूरः क्रूरकरः परस्य सहते तेजो न तेजस्विन
स्तत् केन प्रतिमं ब्रुवीमहि महः श्रीवस्तुपालाभिधम् ? ॥ २६ ॥ इति मलधारिश्रीनरचन्द्रसूरिकृता श्रीवस्तुपालप्रशस्तिः ।
For Private And Personal Use Only