________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुपाल-प्रशस्तिः (२) पुरोत्तमे स्तम्भनकाभिधाने निवेशने पार्श्वजिनेश्वरस्य ।
योऽकारयत् काश्चनकुम्भदण्डमखण्डधर्मा शिखरं गरीयः ॥ ३८ ॥ नामेयं नेमिनाथं च तदीये गूढमण्डपे । सरस्वती जगत्यां च स्थापयामास यः कृती ॥३९॥ अकारयन्नगाकारं प्राकारं परितोऽत्र यः । निदाघदमनक्रीडाप्रवृत्तं च प्रपाद्वयम् ॥४०॥ यश्चकार नवोद्धारधा(वा)रि[म् ]दभुतवैभवाम्।सुधासहचरी तत्र वापी व्याकोशपङ्कजाम्।।४।।
भृगुनगरमौलिमण्डनमुनिसुव्रततीर्थनाथभवने यः । ..
देवकुलिकासु विशतिमितासु हैमानकारयद् दण्डान्॥ ४२ ॥ तस्य गर्भगृहोत्सङ्गे यस्त्रैलोक्यदिवाकरौरीपार्श्वनाथ- महावीरौ क्षान्तिधीरो न्यवीविशत्।।४३।। नगराख्ये महास्थाने चैत्यमाद्यजिनेशितुः। येनोद्धृत्य समुद्दधे कीर्तिर्भरतचक्रिणः ॥४४॥ व्याघ्ररो(प)ल्ल्यभिधे ग्रामे पूर्वजैः कारितं पुरा । येन तत्पुण्यवृद्धयर्थमुध्धृतं जिनमन्दिरम्॥४५॥ निरीन्द्रग्रामे वोडाख्यबालीनाथस्य मन्दिरम। विघ्नसचातघाताय प्रजानामुद्दधार यः।।४६॥ स्थापयन् सींहुलग्राममण्डने जिनवेश(श्म)नि । यः श्रीवीरजिनं विश्वप्रमोदमुदजीवयत् ॥४७॥ श्रीवैद्यनाथवरवेश्मनि दर्भवत्या यान् दुर्मदी सुभटवर्मनृपो जहार। . तान् विंशतिं द्युतिमतस्तपनीयकुम्भानारोपयत् प्रमुदितो हृदि वस्तुपालः ॥४८ ।। श्रीवीरधवलमूर्तिर्जयतलदेव्याश्च मूर्तिरसमश्रीः।श्रीमल्लदेवमूर्तिः स्वमूर्तिरनुजस्य मूर्तिश्च।।४९ श्रीवैद्यनाथगर्भद्वारबहिभितिसम्भवे निलये।अन्तर्भक्तिनिमीलितकरकमला: कारिता येन।युग्मम् स्वविरोधिनी शुचिर्भुवमुमारशय्ये च बदरकूपे च। यस्य प्रपा प्रपश्यन् कलयत्यधिकाधिक तापम्।। उद्दधारानुजो यस्य तीर्थे कासदाभिधे । नाभेयभवनं तुझं स्वयमम्बाऽऽयं पुन:।.५२॥ स्तम्भतीर्थे नगोत्तुङ्गे धाम्नि भीमेश्वरस्य यः। शातकुम्भमयं कुम्भ केतने चाध्यरोपयत्।।५३॥
तत्र लोलाकृति दोला(लां) कालांधो(कालधौ)ती च मेखलाम् । यो पृषं च तुषारांशुकान्तिकल्पमकल्पयत् ॥५४ ॥ यः स्फुरन्मेदुरामोदे तस्य गर्भगृहोदरे । मुर्ती न्यवेशयद् धीमानात्मनश्चानुजस्य च ॥ ५५ ॥
14
For Private And Personal Use Only