________________
Shri Mahavir Jain Aradhana Kendra
यथा
थतां नीतः ।
www.kobatirth.org
दोषव्यावर्णनो नाम पचमस्तरङ्गः ।
१४९
नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः ' इत्यत्र निषेधो विधे
Acharya Shri Kailassagarsuri Gyanmandir
यत्र तु निषेध विधेयो न भवति, किन्तु तदनुवादेन किमप्यन्यद् विधी - यते तस्मिवमपि प्रयुज्यते । यथा
" जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृधनुराददे सोऽर्थानसक्तः सुखमन्वभूत् || ३७२ ।
99
अत्रात्रस्तताऽऽद्यनुवादेनात्मनो गोपनादि विधेयम् ।
वायं यथा---
" किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं ? मात्रा स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा १ । मिथ्यैतन्मम चिन्तितं द्वितयमध्यार्यानुजोऽसौ गुरु
"
र्माता तात कलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥ ३७३ ॥ '
अत्रार्यस्येति तातस्येति च वाच्यम्, न त्वनयोः समासेन गुणीभावः कार्यः ।
यथा वा
46
शय्या शाङ्खलमासनं शुचिशिला सच द्रुमाणामधः
शीतं निर्झरवारिपानमशनं कन्दाः सहाया मृगाः । इत्यै प्रार्थितलभ्य सर्वविभवे दोषोऽयमेको बने
दुष्प्रापानि यत् परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥ ३७४ ॥ "
अत्र शालाद्यनुवादेन शय्याऽऽदीनि विधेयानि । ततश्च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो नै तु वाक्यार्थस्य ।
एवं हि विध्यनुवादौ कर्तव्यौ । यथा
१ व ० प्र० । २ व. ०ति च० । ३ प ० ननं ४ व. ० त्यन्यप्रा० । ५ व, वेषो ।
६ अ. व. न वा० ।
For Private And Personal Use Only