________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
पकारमहोदयौ
वाक्यं यथा" अनुत्तमानुभावस्य परैरपिहितौजसः ।
अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः ॥ ३६८ ॥" अत्र अनुत्तम उत्कृष्टोऽपकृष्टोऽपि । अपिहितमनाच्छादितमाच्छादिवं च । अकार्यसुहृत् कार्य विना सुहृदकार्ये वा सुहृत् । अपूर्वा अद्भुताः कीर्तयोकीतयश्चेति द्वितीयो वाक्यार्थो विरुद्धमतिकृत् ।। ___ अथाविसृष्टविधेयांशम् । अविमृष्टः प्राधान्येन निर्दिष्टो विधेयोऽशो यत्र तत् पदं यथा_ " सस्ता नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाश्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्यकस्य ।। ३६९ ॥" अत्र मौर्वी द्वितीयामिति युक्तः पाठो द्वितीयांत्वमात्रस्यैवोत्प्रेक्षणीयत्वात् ।
__ यथा वा" वपुर्विरूपाक्षमलक्ष्यजन्मताँ दिगम्वरत्वेन निवेदितं वसु । वरेषु यद् बालमृगाक्षि! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ? ॥३७०॥"
अत्रालक्षितं जनुरिति वाच्यं जन्मनोऽलक्ष(क्ष्योत्वस्यैव प्राधान्येन निर्देष्टुमिष्टत्वात् ।
यथा वा" आनन्दसिन्धुरतिचापलशालिचित्तसन्दाननैकसदनं क्षणमप्यमुक्ता। या सर्वदैव भवता तदुदन्तचिन्तातान्ति तनोति तव सम्प्रति धिर धिगस्मान् ॥" अत्रे ' न मुक्ता' इति निषेधो विधेयः ।
१ व. ०ष्टो पिहि० । २ व, यथा अवि० । ३ व. ०यांशो । ४ व. तत्र प० । ५ व. •चलमा० । ६ व. ०मा० । ७ अ. ०क्षज०, व. जन्मना । ८ व. प्रियोचने । १. मशक्यत्वात् । १० व. ०ताति । ११ व. स्मात् । १२ ३. ०३ मु० ।
For Private And Personal Use Only