________________
Shri Mahavir Jain Aradhana Kendra
अत्र
रित्वम् ।
अत्र साधनशब्दः ।
पदं यथा
"6
www.kobatirth.org
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
वाक्यं यथा
" प्रवासयति यो कान्तं वसन्ते गृहसंस्थितम् । विनाशपथदानेन पिशाची सा न साङ्गना ।। ३६४ ॥
"
प्रवासयात - संस्थित- विनाशपथ-पिशाच्यादिशब्दानाममङ्गलका
व्रीडाकृत् पदं यथा-
" साधनं सुमहद् यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः कोऽन्यः सहेतारालितां ध्रुवम् १ ।। ३६५ ।। ”.
--
44
Acharya Shri Kailassagarsuri Gyanmandir
अत्रोपसर्पण - प्रहणन - मोहनशब्दा व्रीडाकारिणः ।
विरुद्धमतिदादित्रयं पुनः समासस्थितमेव भवति । तत्र विरुद्धमतिकृत्
वाक्यं यथा
भूपतेरुपसर्पन्ती कम्पना वामलोचना |
29
तत्तत्प्रहेण नोत्साहवती मोहनमादधौ ॥ ३६६ ॥
सहस्राक्षैरङ्गैर्न मसितरि नीलोत्पलमयी
मिवात्मानं मालाम्मुपनयति पत्यौ दिविषदाम् । जिघृक्षौ च क्रीडारभसिनि कुमारे सह गणै
१४७
ईसन् वो भद्राणि द्रढयतु मृडानीपरिवृढः || ३६७ ।।
99
अत्र मृडानीपरिवृढ इति पदं मृडान्याः पत्यन्तरे प्रीति करोति । सह गणैरित्येतदपि जुगुप्साऽश्लीलम् ।
For Private And Personal Use Only
१ प. वा । २ व. पेशा० । ३ व. ०हते० । ४ व. भुवं । ५ प व्हरण० । ६ अ ० मनसि० । ७ व. क्षेत्र । ८ व वै । ९ प. प्रतीति ।