________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणीभूतव्यङ्ग्य प्रदर्शनो नाम चतुर्थस्तरङ्गः ।
" जनस्थाने भ्रान्तं कनक मृगतृष्णाऽन्धित धिया वचो वै देहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालंका भर्तुर्वदनपरिपाटीपु घटना
Acharya Shri Kailassagarsuri Gyanmandir
33
मयाऽऽप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ २९५ ॥
जनस्थाने ग्राम-नगरादावाश्रमविशेषे च कनकस्य मृगतृष्णाsतिलुब्धत्वम्, कनकमृगस्य च तृष्णा लिप्सा । वै इति स्फुटत्वे देहीति, वैदेहीति च। अलमत्यर्थ का भर्तुरम्प भर्तुर्लक्ङ्काभर्तुश्च वदनपरिपाटीपु वचनपङ्क्तिषु घटना सम्पादनम्, वदनपरिपाट्यामिषुघटना च । कुशलं कार्यक्षमं वसु यस्य तस्य भावः, कुश-लवौ सुतौ यस्याः सीतायाः । अत्र शब्दशक्तिमूलानुरणनमूर्तिरुपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्गतां नीतः । १-३ ॥ ४
पुनर्ध्वनेः स्वरूपान्तरमाह -
अलङ्कारैर्गुणीभूतव्यङ्ग्यभेदैः पृथक् पृथक् ।
तैश्च युतः प्राग्वद् ध्वनिः स्फूर्जत्यनेकधा ॥ ४॥
ध्वनिरनेकधा विशेषतो बहुधा स्फूर्जति । कीदृशोऽलङ्कारैर्गुणीभूतव्यङ्ग्यभेदैश्च सह पृथक् पृथक् प्रत्येकं प्राग्वत् पूर्ववत् संसृष्टि- सङ्कराभ्यां युतः संयुक्तो न केवलं पृथक् पृथक् सङ्गतैवालङ्कार-गुणीभूतव्यङ्गमेदेर्मिथो मिलितैश्च समं युक्तः । यदाह
" स गुणीभूतव्यङ्गयैः सालङ्कारैः सह प्रभेदैः स्वैः | सङ्कर- संसृष्टिभ्यां पुनरप्युद्योतते बहुधा ।। २९६ | "
१२७
तत्र दिङ्मात्रमुदाह्रियते यथा
" नेत्राम्भोरुहविभ्रमेषु पवनप्रेङ्गोलि नीलोत्पलं कादम्बा गतिडम्बरेषु कबरीभङ्गे तरङ्गावलिः ।
For Private And Personal Use Only
१ अ. ०ने न० । २ अ.व. ० ति च । ३ प ० चन० । ४ प. त्रिभिः कुलकम् । ५ प. संयुतैश्च य० । ६ अ. स्फुरति । ७ व संयु० ।
८ अ. व. सङ्गे ।