________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२६
अलङ्कार महोदधौ
" पङ्क्तौ विशन्तु गणिताः प्रतिलोमवृत्त्या पूर्वे भवेयुरियताऽप्यथवा त्रपेरन् । सन्तोऽप्यसन्त इव चेत् प्रतिभान्ति मानोर्भासावृते नभसि शीतमयूख मुख्याः"
अत्र प्राकरणिकाप्राकरणिकयोः समं प्राधान्यम् ।
तथाऽन्याङ्गतयाऽन्यस्यापरस्य रसादेर्वाच्यार्थस्य व क्रमेण रसादिरैनुरणनरूपं चाङ्गं यथा-
" अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरु - जघनस्पर्शी नीवीविखंसनः करः ।। २९२ ।। "
अत्र शृङ्गारः करुणस्याङ्गम् ।
यथा वा
66
Acharya Shri Kailassagarsuri Gyanmandir
“ कैलासालयभाललोचनरुचा निर्वर्त्तितालक्तक
व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम् । स्पर्द्धाबद्धसमिद्धयेव सुदृढं रूढा यया नेत्रयोः
कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते ॥ २९३ ॥ "
अत्र स्तोतुंगतरत्याख्यभावस्य रसः ।
यथा च
अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाऽम्भोधयस्तानेतानपि विभ्रती किमपि न क्लान्ताऽसि तुभ्यं नमः आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद् भुव
स्तावद् विश्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ २९४ ॥ "
अत्र विषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य ।
वाच्यार्थस्यानुरणनरूपमङ्गं यथा
For Private And Personal Use Only
HORSES
१ अ. गुणि० । २ अ ०स्याक्र० । ३ प ०देरण० । ४ प ० बंध०, अ श्रद्धाबंध० । ५५. ०ग० । ६ अ ०भुविषये, व अविषयो । ७ प. व. ०ख्यभा० ।