________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
"
सादृश्यमात्राभिधाने न निर्व्यूढेति भग्नप्रक्रमत्वम् । नमः ' इति तुं युक्तम् ।
अथाक्रमं न विद्यते क्रमो यत्र । यथा
46
' तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् । कान्ति-प्रतापौ भवतः सूर्याचन्द्रमसोः समौ ॥ ३१८ ।।
39
Acharya Shri Kailassagarsuri Gyanmandir
अत्र ' मातङ्गमथ तुरङ्गम् ' इति वक्तव्ये ' कान्ति - प्रतापौ भवतः समौ चन्द्र - विवस्वतो:' इति च वाच्ये विपरीतमुक्तम् ।
6"
१३५
भवतु तद् द्विचन्द्रं
6
यथा
'चे- द्वयं गतं सम्प्रति शोचनीयताम्' इत्यादि ।
अत्र त्वंशब्दादनन्तरश्च कारो युक्तः, स च न कृत इति क्रमलोपः ।
यथा च-
" शक्तिर्निस्त्रिशजेयं तव भुजयुगले नाथ ! दोषाकरश्रीder पार्श्वे तथैषा प्रतिवसति महाकुट्टिनी खगयष्टिः । आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते १
प्रोच्येवेथं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ||३१९ ॥
27
अत्रेत्थंशब्दः प्रोच्येवेत्यस्मात् पूर्व वाच्यो न तु पुरस्तादिति क्रमत्यागः । अथ न्यूनमवश्य वाच्यैपदस्यानभिधाने न्यूनम् । यथा
नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न वाणपरम्परा
For Private And Personal Use Only
कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥ ३२० ॥ '
39
अत्र जलधरादिपदानामिव विद्युतोऽपि ध्रुवमिदेपदपरामर्शो वाच्यः ।
१ प ० ति यु० । २ व. वा । ३ व. ० दिः । ४ प ० तेत्थं । ५ प ०च्यस्य प० ।