________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ ___ अथार्धान्तरस्थैकपदमर्धान्तरे द्वितीयस्मिन्नः स्थितमेकं पूर्वार्द्धसम्बद्ध पदं यत्र । यथा
" यावदर्थपैदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ ३२१॥" अत्र विररामेति पदं पूर्वार्द्ध निवेशयितुमुचितम् , ' नाट्टै किश्चिदसमाप्तवाक्यम्' इति हि कविसमयः। अथ सङ्कीर्ण यत्र वाक्यान्तरपदानि वाक्यान्तरे प्रविशन्ति । यथा" किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणैनम् ।
ननु मुश्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ।। ३२२ ॥" अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पश्यसि ? एनं कण्ठे गृहाण । मनसः कोपं तमोरूपं मुश्चेत्यन्वयः । एकवाक्यतायां तु श्लिष्टमिति तस्मादस्य भेदः।
अथ गर्मितं यत्र वाक्यस्य मध्ये समग्रं वाक्यान्तरमनुप्रविशति । यथा. " योग्यो यस्ते पुत्रः सोऽयं दशवदन ! लक्ष्मणेन मया ।
रक्षनं यदि शक्तिर्मृत्युवशं नीयते विवशः ॥ ३२३ ॥"
अत्र रक्षनं यदि शक्तिरिति वाक्यान्तरं सोऽयं दशवदनेत्यादिवाक्ये प्रविष्टम् ।
अथ दुर्वृत्तं दुष्टं लक्षणच्युतं यतिभ्रष्टं च लक्षणानुसरणेऽप्यश्रव्यं चाप्राप्तगुरुभावान्तलघु च रसाननुगुणं च वृत्तं यत्र । यथा
" अयि ! पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ।"
अत्र वैतालीययुग्मपदे लघ्वक्षराणां षण्णां नैरन्तयं निषिद्धमिति लक्षणच्युतम् । यथा च एतासां राजति सुमनसां दाम कण्ठावलम्बि'
१ प. ०द्धं य० । २ ५. ० १० । ३ अ. ०ति क० । ४ प. ०वाच्य० । ५ व. विशेत् ।
For Private And Personal Use Only