________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अत्र चतुर्थवर्णान्ते यतिर्न कृतेति यतिभ्रष्टम् ।
यथा वा
" अमृतममृतं कः सन्देहो मधून्यपि नान्यथा
मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तरविजनो
वदतु यदिहान्यत् स्वादु स्यात् प्रियादशनच्छदात् ॥ ३२५॥" अत्र यदिहान्यत् स्वादु स्यादित्यश्रव्यम् ।
यथा च
" विकसितसहकारतारहारिपरिमलपुञ्जितगुञ्जितद्विरेफः ।
नवकिसलयचारुचामरश्रीहरति मुनेरपि मानसं वसन्तः ॥ ३२६ ॥" अत्र हारीत्यत्र पादान्ते गुरुन कृतः । हारिप्रमुदितसौरभेति तु पाठो युक्ता ।
यथा वा
" अन्यास्ता गुणरत्नरोहणभुवः कन्यां मृदन्यैव सा
सम्भाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां नितम्बस्थलात्
दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥ ३२७ ।।" अत्र वस्त्राण्यपीति पाठे लघोरपि गुरुवद्भावः पाश्चात्यस्य महाप्राणत्वात् ।
यथा च
१ अ. व. किश० । २ अ. पदा० । ३ प. ति पा. ।
For Private And Personal Use Only