________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
अलङ्कारमहोदधौ " माहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षितिः पल्वले
विश्रान्ति लभतामिदं च शिथिलज्यावन्धमस्मद्धनुः ॥ ३१३ ॥" अत्र कारकोक्तत्वपरावृत्या ' विश्रब्धाः कलयन्तु सूकरवराः' इत्यदुष्टम् ।
यथा वा
" सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्विसं धृतविकासिविसप्रसूनाः। सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन् वननिम्नगानाम् ॥" अत्र तिप्रत्ययाभावेन । ' विकचमस्य दधुः प्रसूनम् ' इति तु युक्तम् ।
यथा वा" यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाकमुपैति सिद्धिः ॥ ३१५ ॥" अत्र तुम्प्रत्ययत्यागेन । ' सुखमीहितुं च ' इति तु युक्तम् । " बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः ।
उपान्तभागेषु च रोचनाङ्कः सिंहाजिनस्यैव दुकूलभावः ॥ ३१६॥" अत्र यथाऽऽरब्धरूपकानिर्वाहेण । ' मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम् । " तरङ्गय दृशोऽङ्गणे( ने ! ) पततु चित्रमिन्दीवरं
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् । क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिका
मुदश्चय मनाग् मुखं भवतु च द्विचन्द्रं नमः ॥ ३१७ ॥" अत्रोपमेयानामतिशयं वक्तुमुपमानानां निन्दा प्रारब्धा, सा च चतुर्थपादे
१ अ. ०मान्य० । २ व. ०क्षतिः । ३ प. शूक० । ४ अ. अपाङ्ग । ५ प. ०लं ।
For Private And Personal Use Only