________________
Shri Mahavir Jain Aradhana Kendra
भावाभासः ।
ध्वनि निर्णयो नाम तृतीयस्तरङ्गः ।
९७
रेसानां भावानां चाssभासा भवन्ति । कस्मादनौचित्येन प्रवर्तनात् परवनितादिष्वभिलापादिप्रवृत्तिरनौचित्यं तेन प्रवृत्तो रसो रसाभासो भावस्तु
www.kobatirth.org
तत्र रसाभासो यथा -
66
* पुलयं जणंति दहकंधरस्स राहवसरा सरीरंमि । जणयसुआ फंसमहग्घकरयला ड्रिअविमुक्का || २१९ ।। " भावाभासो यथा
" निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी कान्तिः श्राव (भ) रणं तनोर्मधुमुचो यस्याश्च वाचः किल । विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावण
अत्रौत्सुक्यम् ।
१३
Acharya Shri Kailassagarsuri Gyanmandir
द्रष्टुं जनकात्मजां हृदय हे ! नेत्राणि मित्रीकुरु ।। २२० ।। ”
अथ प्रकारान्तरेण तानेवाह - आरोपात् तिर्यगाद्येषु वर्जितेष्विन्द्रियैरपि ॥ ५३ ॥
तिर्यगादिष्विन्द्रिय वर्जितेष्वपि च नायकत्वारोपात् रसाभास - भावामासाः | तत्र तिर्यक्षु सम्भोगाभासो यथा
१ अ. पर० ।
66
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्त्तमानः ।
शृङ्गेण संस्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ॥ २२१ ॥ " विप्रलम्भाभासो यथा
* पुलकं जनयन्ति दशकन्धरस्य राघवशराः शरीरे । जनकसुतास्पर्श महार्घ करतला कृष्ट विमुक्ताः ॥
For Private And Personal Use Only