________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
१०८
c
00
m
अलङ्कारमहोदविषयानुक्रमः । विषय:
पृष्ठे विषयः (१) भावः ९० शब्दशक्तिमूलश्चतुर्दशभेदः पदे १०४ (२) जन्म
| असंलक्ष्यक्रमः पदे (३) अनुबन्धः ९१ | अर्थशक्तिमूले ध्वनी स्वतः सिद्ध(४) निष्पत्तिः
श्चतुर्विधः पदे (९) पुष्टिः
कविौदिनिर्मितश्चतुष्प्रकारः पदे १०७ (६) सङ्करः
अर्थशक्तिमूलः [८] (७) हासः
स्वतः सिद्धः चतुर्भेदः । अलङ्कारकृतो रसोपकारः
कविप्रौढिनिर्मितः १० रसाभासः
अर्थशक्तिमूलस्य रूपान्तरम् १ भावाभासः
रसादीनां व्यञ्जनास्पदानि सम्भोगाभासः
प्रत्ययस्य विप्रलम्भाभासः
९७-९८ वचनस्य भावाभासः
पूर्वनिपातस्य व्यभिचारिभावानामवस्थाः [] ९९
उपसर्गस्य १११-११३
विभक्तिविशेषस्य (१) स्थितिः
सर्वनामवचनादीनाम् । (२) उदय:
व्यङ्ग्यभेदानां सर्वसङ्ख्या [३९] ११३ (३) शान्तिः
वाच्ये विधिरूपे प्रतिषेधरूपम् ११६ (४) सन्धिः
निषेधे विधिरूपम् (५) शबलता
विधौ विध्यन्तररूपम् ११७ भावानां स्वरूपविशेषः
निषेधे निषेधान्तररूपम् देवविषया ।
विधावनुभयरूपम् मुनिविषयाड रतिः पुत्रविषया
निषेधेऽनुभयरूपम् व्यभिचारी
संशये निश्चयरूपम् ११८ लक्ष्यक्रमः
निन्दायां स्तुतिरूपम् शब्दार्थशक्तिमूलयोः स्वरूपम् | रसादिध्वने रसवदाद्यलङ्कारनिराकरणम्
विषयविभागः १०४ ।
१०१
For Private And Personal Use Only