________________
Shri Mahavir Jain Aradhana Kendra
विषयः
पृष्ठे चतुर्थस्तरङ्गः (गुणीभूनव्यङ्ग्यगतमर्थ | दुर्वृत्तम् वैचित्रयम् ) १२३ - १२८
अगूढत्वेन गुणीभूतत्वम्
अस्फुटत्वेन
असुन्दरतया वाच्यसिद्ध्यङ्गश्वेन काक्वाक्षिप्तता सन्दिग्धप्राधान्यतया
तुल्यप्राधान्यतया वाच्यार्थस्यानुरणनरूपमगम्
ध्वनेः स्वरूपान्तरम् पश्चमस्तरङ्गो दोषव्यावर्णनः
पृ. १२९ - १८६
11
इष्टसम्बन्धवञ्चितम्
समाप्तपुनरारब्धम्
भग्नप्रक्रमम्
अक्रमम्
न्यूनम्
**
अर्घान्तस्यैकपदम्
सङ्कीर्णम
गर्भितम्
11
"
सामान्येन दोषलक्षणम् पददोषाः
"
वाक्यदोषाः
रसाद्यनुचिता क्षरम् लुप्त ध्वस्तविसर्गान्तम्
"
www.kobatirth.org
अलङ्कारमहोदधेर्विषयानुक्रमः ।
"
सन्धिविश्लेष
१२४ सन्धिकष्टत्वम्
सन्ध्यश्लीलता
अनिष्टान्यार्थम्
अस्थानसमास - पद दुःस्थितम्
पतत्प्रकर्षम्
""
१२५
11
11
19
१२६
१२७
१२९
11
१३०
१३० - १३१
१३१
11
१३२
१३३
१३५
"
१३६
19
17
Acharya Shri Kailassagarsuri Gyanmandir
विषयः
अप्रोक्तवाच्यम् त्यक्तप्रसिद्धिकम्
ग्राम्य-पद- वाक्यम्
सन्दिग्ध
ܕܙ
दुःश्रव - "
अप्रतीत
91
अयोग्यार्थ - १,
अप्रयुक्त - "
अवाचक
अश्लीलम्
For Private And Personal Use Only
"
पुनरुक्त पदन्यासम्
अतिरिक्तपदम पद - वाक्योभयदोषाः
लक्षणम्
पदम्
वाक्यम्
१४२
निहतार्थ लक्षणम् अन्यदोषाणां सामान्येन लक्षणम् १४३
"
"
""
"
पृष्ठे
१३६
१३८
99 19
11
""
१३९
19
"
१४०
""
"
"
१४१
$1
""
19
""
१४४
"
१४४ - १४५
१४५
१४५-१४६
१४६
"
जुगुप्साकृत्पद-वाक्यम् अमङ्गलकृत्पद-वाक्यम् १४६-७