________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
अलङ्कारमहोदधौ अत्र गेह-मन्दिरादयोऽर्था असंहताः ।
संहतो यथा" मधुरिमरुचिरं वचः खलानाममृतमहो ! प्रथमं पृथु व्यनक्ति ।
अथ कथयति मोहहेतुरन्तर्गतमिव हालहलं विषं तदेव ।। ८६८ ॥" अत्रामृत-विषयोर्वचसि संहतत्वम् , क्रमात् तु निबन्धः ॥
अनेक आधारोऽसंहतो यथा" न त्वाश्रयस्थितिरियं तव कालकूट ! केनोत्तरोत्तरविशिष्टपदोपदिष्टा ? । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ।८६९।" अत्रार्णव-हृदयादयोऽसंहता आधाराः ।
संहता यथा" श्रोणीबन्धस्त्यजति तनुता सेवते मध्यभागा
पद्भ्यां मुक्तास्तरलैंगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं
तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ ८७० ॥" अत्र श्रोणीबन्धादयस्तनुताद्याधाराः संहताः ।
अथ विकल्पमाहविकल्पः स्याद् विरुद्धत्वे समानबलशालिनोः ॥ ५९ ॥
एकसम्बन्धित्वेन तुल्यबलशालिनोर्यद् विरुद्धत्वं परस्परव्यापारासहनत्वं फाञ्चित् क्रियां प्रत्येकस्य प्रवृत्तावन्यस्याप्रवृत्तिरित्यर्थस्तस्मिन् सति विकल्पो नामालङ्कारः स्यादौपम्यगर्भत्वाचास्य चारुत्वम् । यथा
"नमन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियतामाज्ञा मौर्यो वा ।"
अत्र वैरिसम्बन्धिनां शिरसां धनुषां च नमन क्रियां प्रत्येकप्रवृत्तौ तदन्याप्रवृत्तिरिति न्यायप्राप्तो विकल्पो वाशब्दश्चास्य वाचको नमन क्रियाकृतं चात्र सादृश्यम् । एवं कर्णपूरीक्रियन्तामित्यादौ योजनीयम् ।।
१ प. ०षययो० । २ प. अर्णः । ३ प. रणग०। ४ प. विरुद्धत्वे विकल्पः रयात् । ५ प.व.०लशोमिनो०। ६ अ. मूव्यों । ७ प. व. प्राप्तौ ।
For Private And Personal Use Only