________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २४ ]
अलङ्कारमहोदधि- प्रस्तावना |
३ का. संज्ञोपलक्षिता कान्तिविजय मुनिराजीयपूर्वोक्तशास्त्र सङग्रहात् (क्र. ११४९ ) पञ्चपत्रात्मिका पूर्णाऽष्टमाध्यायप्रारम्भं यावन्नूतना लेखिताऽपि प्राय: शुद्धाऽधिगताऽऽसीत् ।
एवं शुद्धाशुद्धादर्शपुस्तकत्रयाधारेण पाठान्तरादिपरिष्कारेणैतत् प्रयोजितं परिशिष्टं शिष्टानां परितुष्टिकरं प्रभविष्यतीत्याशासे ।
मन्त्रीश्वरवस्तुपालस्य प्रशस्तित्रयम् ।
अत्र चतुर्थे परिशिष्टे प्रयोजिता मलधारिनरचन्द्रसूरिकृता २६ पद्यमयी मन्त्रीश्वरवस्तुपालस्य प्रशस्तिः, तथा पचम-षष्ठपरिशिष्टयो: स्थापिते १०४+३७ पद्यपरिमिते द्वे प्रशस्ती प्रस्तुतालङ्कार महोदधि विधातुर्नरेन्द्रप्रभसूरेः कृती एतासामावश्यकेतिहासप्रकाशिकानां तिसृणामपि प्रशस्तीनां प्रतिस्तु अहम्मदावादनगरे ' डेहला ' संज्ञकोपाश्नयस्थितजैनभाण्डागारे ज्ञायते, ततो लेखिता प्रतिकृतिरस्मत्प्रार्थनया पुण्यप्रज्ञमुनिराज पुण्यविजयेन पतनात् सप्ताहकते प्रेषिताऽऽसीत्, तदाधारेणात्र सम्पादन - प्रकाशनं विशेषप्रकाशकरं संजज्ञे ।
T
Acharya Shri Kailassagarsuri Gyanmandir
अत्र कार्ये पुस्तिकादिप्रदानेन साहाय्यकर्तॄणां तेषां सर्वेषामप्युपकारमन्त्र प्रकर्ट संस्मरामि । किश्च प्रत्यन्तरपाठसम्मेलने पद्यादिसुच्यादौ चात्रान्यकार्यव्या तेनापि श्रीमदनन्तज्योतिषिक सुपुत्रेण येन प्रासङ्गिकं साहाय्यमकारि स श्रीमहादेवः स्मरणार्हः ।
श्रीमन्महाराज प्रतापसिंहगायकवाड - राज्यारोहणपुण्याई [४] सा. ७-१-४२ घटपड्रे
"}
एवं विनाऽन्यविशेषसाहाय्यं भूरिपरिश्रमेण सावधानतया सम्पादितेऽगाधे दुस्तरेऽस्मिन् नाम्ना स्वरूपेणापि च महोदधौ मदीयमतिमान्धेन प्रमादाद दृष्टिदोषाव् वा या: काश्चन स्खलनाः स्थिता जाता वा भवेयुस्ता: प्रकृतिकृपालवः परिश्रमवेदिनः शास्त्राम्नायविदः सज्जनाः संशोधयिष्यन्ति, संसूचयिष्यन्ति च माम् । अधिकारिणश्च पाठ्यपुस्तकत्वेन पठन-पाठनादौ प्रथयिष्यन्ति, संस्थापयिष्यन्ति च समुचितासु संस्थासु गुर्जरेश्वरमन्त्री श्वरप्रेरणानिष्पन्नं गूर्जरेश्वर मन्त्रीश्वर प्रोत्साहनप्रकाशितं च गुर्जरगौरवकरं सुदुर्लभमुपयुक्तमिमं ग्रन्थमित्याशास्ते
विदनुचरः गान्वीत्युपाहभगवान् श्रेष्ठितनुनः
लालचन्द्रः ।
For Private And Personal Use Only