________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
66
अलङ्कार महोदधौं
वाच्यसिद्ध्यङ्गं काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्कनीयम् भजतीत्यत्र प्रयत्नविशेषोच्चारणे काकुमात्रेणापि प्रश्नमात्रनिष्ठश्लोकार्थोपपत्तौ मयीति विशिष्टकाक्कनुसरणस्य विशिष्टव्यङ्ग्यार्थ प्रतीतिहेतुत्वात् ।
वाक्यवैशिष्ट्याद् यथा—
" प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्यात् निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि |
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयेोधेः ||८८ || " अत्र प्राप्तश्रीरित्यादीनां वाक्यानां वैशिष्ट्यान्नारायणरूपता राज्ञः प्रतीयते । वाच्यवैशिष्ट्याद् यथा
Acharya Shri Kailassagarsuri Gyanmandir
1
उद्देशोऽयं सरसकद लिश्रेणिशोभाऽतिशायी कुञ्जोत्कर्षाङ्करितरमणीविभ्रमो नर्मदायाः ।
किं चैतस्मिन् सुरतसुहृदस्तन्वि ! ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥ ८९ ॥ "
कदलीति बाहुलकाद् ह्रस्वः । अत्र कदली- कुञ्जयोर्जनालोकवारण-रविकरनिग्रहप्रकाशनं वायोः सुरतखेदच्छेदित्वं सर्वेषामपि च मदनोद्दीपनत्वं चेति रतसामग्रीप्रकाश कवाच्यार्थवैशिष्ट्यात् ' सम्भोगक्रीडार्थमत्र प्रविश ' इति युज्यते । अन्यसमिधिवैशिष्ट्याद् यथा
*" गुल्लेइ अणुलमणा अत्ता में घरभरंमि सयलम्मिँ ।
खर्णमित्तं जइ संझाइ होइ न व होइ वीसामो ॥ ९० ॥ "
अत्र कयाचित् सखीं प्रति वदन्त्या प्रच्छन्नकामुकस्य सन्ध्या सङ्केतकालो ज्ञाप्यत इति प्रतीयते । तथाविधपुरुषकृतत्वं च सन्निधिवैशिष्ट्यम् ।
* नुदत्यनार्द्रमनाः श्वश्रम गृहभरे सकले ।
क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः ॥
For Private And Personal Use Only
१ प. वाक्य० । २ प. सरसि । ३ व. कदलि० । ४ अ. बुले० | १५ सयलं ति । ६ प ०मेतं ।
ジ