________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दोषव्यावर्णनो नाम पश्चमस्तरङ्गः ।
अत्र यथा कस्यचिन्मनोरथेशत प्रार्थित प्रेयसी सम्भोगावसरे पुलको जायते, तथा तवापि परार्थसम्पादनाय स्वशरीरदानावसर इति साम्यविवक्षा ।
64
Acharya Shri Kailassagarsuri Gyanmandir
तथा कस्मिन्नप्यङ्गिन्यैङ्गभावं प्राप्तौ रसौ मिथः परस्परं नै विरुद्धौ । यथा-
कामन्त्यः क्षेतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थली :
पादैः पातितया व कैर (रि) व पतबाप्पाम्बुधौताननाः । भीता भर्तृकरावलम्बित करास्त्वच्छत्रुनार्योऽधुना
दावाग्नि परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ ४९१ ॥
"
अत्र राजविषयाया रतेः करुण इव शृङ्गारोऽप्यनमिति न विरोधः ।
पराङ्गत्वेऽपि विरोधिनोः कथं न विरुद्धत्वमिति चेत्, उच्यते-विधौ विरुद्धसमावेशस्य दुष्टत्वं नानुवादे । यथा
(4
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ ४९२ ॥
"
नत्र तदैव एहि, तदैव गच्छेति विधिः, किं पुनरेहीति क्रीडन्ति, गच्छेति क्रीडन्तीत्यागमन - गमनानुवादेनं क्रीडैव विधेयेति क्रीडाऽङ्गयोस्तयोर्न विरोधः । एवं रसेष्वपि द्रष्टव्यम् । यथा वा
" क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥४९३ ॥ " अत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम्, तस्यापि शृङ्गारः, तथापि न
१ प. ०थप्रा० । २ प ० प्यक० । ३ व. ०रं वि० । ४ व. कृत० । ५ व ०षया र० । ६ व. ०ङ्गमपि । ७ व ०दे की० । ८ प तस्यापि ।
२४
For Private And Personal Use Only