________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१
बलकारमहोदो अत्र मुणप्रधानयोरेव सम्बन्धो न पुनः परस्परं मुणानां समकक्षत्वादिति । यच्छब्दनिर्देश्यानां गुणभूतानामनामन्योन्यमसम्बन्धे यैरित्यत्र विशेष्यस्याप्रतीतेरनिष्टः सम्बन्धः । क्षपाचारिभिरिति पाठे सर्वेषामपि यदर्थानां तच्छन्दाथेन समन्वयादिष्ट एव सम्बन्धः स्यादिति ।
यथा च" त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमान्तं परमिह युवामेव भजथः । अयि ! द्वन्द्वं दिष्ट्या तदिह सुभगे । संवदति वा
मतः शेषं यत् स्याजितमिह तदानीं गुणितया ॥ ३०७ ॥" अत्र यदिति पदं तदिति पदमपेक्षते, तदानीमिति पदं च यदेति पदम्। तच्च नास्तीत्यनिष्टः सम्बन्धः । 'चेत् स्यात्' इति पाठे पुनरिष्ट एव स्यात् ।
यथा च
" चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः
सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतवता। कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं
राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ॥ ३०८॥" अत्राध्वरशब्दः समासे न्यग्भूत इति तदर्थः सर्वैर्न संयुज्यत इति सम्बन्धानिष्टत्वम् ।
अथ समाप्तपुनरारब्धं यत् समाप्य पुनरारभ्यते । यथा" ज्योत्स्ना लिम्पति चन्दनेन स पुमान् सिञ्चत्यसौ मालती
मालां गन्धजलैर्मधूनि कुरुते स्वादून्यसौ फाणितैः । यस्तस्य प्रथितान गुणान् प्रथयति श्रीवीरचूडामणे
स्तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥ ३०९ ॥"
अ. सक० । २ अ. स्यात् । ३ अ. यथा । ४ प. न युः ।
For Private And Personal Use Only