________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
मलङ्कारमहोदधौ .. "रक्ताशोक ! कुशोदरी क नु गता त्यक्त्वाऽनुरक्तं जनं
नो दृष्टेऽपि मुधैव धूवयसि किं वाताभिभूतं शिरा । उत्कण्ठाघेटमानषट्पदघटासङ्घट्टदष्टच्छद
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः १ ॥ ४५४ ॥" अत्र पुनरुत्तरार्द्ध वकुः प्रकुपितत्वात् ।
अप्रतीतस्य यथा" सर्वकार्यशरीरेषु मुक्त्वाऽनस्कन्धपश्चकम् । सौगतानामिवात्माऽन्यो नास्ति मन्त्रो महीभृताम् ।।४५५॥"
यथा वा" आत्मारामा विहितरतयो निर्विकल्पे समाधौ
ज्ञानोत्सेकाद् विघटिततमोग्रन्थयः सचनिष्ठाः । यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्
तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् १ ॥ ४५६ ॥" अनयोः शास्त्रमात्रप्रसिद्धस्याप्यर्थस्य तद्विद्यसंवादे गुणत्वम् ।
अयोग्यार्थस्य यथा" चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन ।
निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ॥ ४५७ ॥" अत्र चन्द्रस्यानुचितमपि चण्डालोपमानं निन्दायां गुणः ।
___अप्रयुक्त-निहितार्थयोर्यथा"येन धस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चौद्धत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरों हर इति स्तुत्यं च नामामराः ।
पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदो माधवः ॥ ४५८॥" १ प. ०ष्टेति । २ व. ०घन० । ३ व. किम० । ४ अ. न मनमा । ५ ५. स्मात् । ६ व. ०Zर्थतः । . अ. निहता० । ८ प. ०द्धत० । ९ व, रोह । १० व. व नामा
नराः । ११ व. ०क्षपक्षक० ।
For Private And Personal Use Only