________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यालक्कारसारसमहः । माधुर्यानुप्रासौ गौडेऽध्वन्योज एव वैदर्भ ।
प्रायोऽल्पवाच्य-शब्दानुप्रासपरां पुनर्लाटी ॥५॥ इति श्रीभावदेवाचार्यविरचितेऽलङ्कारमारे रीतिस्वरूपप्ररूपणो नाम
सप्तमोऽध्यायः ॥ ७ ॥
अथाष्टमोऽध्यायः। गुणालङ्कारकलितमपि काव्यं रसेन सत् । विभावैरनुभावैश्च भावैः स च विजृम्भते ॥१॥ विभावः कारणं कार्यमनुभावो यथा रसे । आये विमावो वध्वादिः कटाक्षाद्योऽनुभावकः ।। २ ।। नारी-विदूषक-सुदुःखित-शत्रु-सत्व
भूयिष्ठ-सिंह-शब-वेषकरषि-मुख्याः । ज्ञेया रसेषु नवसु क्रमशो विभावा
स्तेष्वेव सम्प्रति पुनः शृणुतानुभावान् ॥ ३ ॥ लीला-कटाक्ष-कुत(तु)केङ्गित-दैन्य-सिंहा
वष्टम्भ-नाद-कुथिताभिनय-प्रसादात् । रीत्याऽनयैतदवरेऽपि सुधीभिरुह्या
दिग्मात्रमेतदुदितं हि मतिप्रवृत्त्यै ॥ ४ ॥ माव[:] स्थायी व्यभिचारी तत्र रत्यादयः क्रमात् । शृङ्गारादिरसानां स्युः स्थायिभावाः सहायकाः ।। ५॥ निर्वेदाधास्त्रयस्त्रिंशद् भावास्तु व्यभिचारिणः । विभावाचैरिमैव्यङ्ग्यनिष्ठेऽर्थे व्यज्यते रसः ॥ ६ ॥ काव्यस्याङ्गं शब्दगुम्फोऽपदोष
स्तत्रात्मार्थः सद्गुणो दिव्यरूपम् ।
१ का. पराः । २ का. • लाटाः। ३ प. इति० री०। ४ अ. प. व्यंज्य० ।
For Private And Personal Use Only