________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधेविषयानुक्रमः।
विषयः
विषयः पृष्ठे
. पृष्ठे [३८] व्याघाता ३०३ | [४७] यथासङ्ख्यम् ३११ व्याघातस्य लक्षणान्तरम् , (१) पदगतः शाब्दः सम्बन्धः ,, [३९] अन्योन्यम् ३०४
(२) वाक्यगतः" " " प्रतीयमानोपकारम्
(३) आर्थः सम्बन्धः ३१२ [४०] विशेषः ,
मतान्तरेण (१) आधाराभावेऽप्यवस्थानम् ३०५
[४८ ] परिवृत्तिः (२) एकस्यापि नैकत्रावस्थानम् ,,
(१) समस्य समेन (३) एकस्य सर्गेणान्यसर्गः । (२) न्यूनस्याधिकेन । शृङ्खलाक्रमालङ्कारा:
(३) अधिकस्य न्यूनेन [४१] कारणमाला ३०५ (४) व्यत्ययेऽपि [४२] सारः ३०६ (२) उभयवत्यपि
[४३] एकावली , [४९] परिसख्या , (१) स्थापनम् (२) अपोहनम् ,, परिसङ्ख्याभेदाः [४४] मालादीपकम् ३०७ (१) अप्रश्नपूर्विका शाब्द(१) पूर्वपूर्व दीपकम् ।
व्यवच्छेद्या (२) उत्तरोत्तरदीपकम् , (२) अर्थे परित्याज्या . ,,
[४५] काव्यलिङ्गम् ३ (३) प्रश्नपूर्विका शाब्दव्यवच्छेद्या,, (१) एकपदार्थों हेतुः । (४) , आर्थव्यवच्छेद्या , (२) अनेकपदार्थों ,, , [५० ] अर्थापत्तिः ३१५ (३) एको वाक्यार्थी हेतु: " (१) प्रस्तुतादर्थादर्थान्तरापातः , (४) अनेको ३०९ | (२) अप्रस्तुतादर्थादर्थान्तरापात: " [४६ ] अनुमानम् ॥
श्लेषनिर्दिष्टे ___३१५ (१) कारणात् कार्यस्य प्रतीति:३१० [५१ ] समुच्चयः ३१६ (२) कार्यात् कारणस्य , ,
(१) सदावेशात् अविनाभावेन ३११ |
(२) असदावेशात (३) वस्त्वन्तराद् वस्त्वन्तरस्य , (३) सदसदुभयावेशात् विशिष्टवाक्यसंनिवेशोपेता अलङ्कारा:- | समुच्चयस्य प्रकारान्तरम्
For Private And Personal Use Only