________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधेविषयानुक्रमः। विषयः पृष्ठे विषयः
पृष्ठे (१) गुणयोः समुच्चयः ३१७ | [ ६३ ] भाविकम् ३२६ (२) क्रिययोः " , | (१) भूतार्थविषयम् ,(२)भाव्यर्थविषयम् ,, (३) गुण-क्रिययोः , " | (३) उभयार्थविषयम्
क्रियासमुच्चयः । [६४] उदात्तम् गुणसमुच्चयः
उदात्तस्य भेदान्तरम् , अङ्गगतम् , चकारद्योतित-समुच्चयः
रसवदादयोऽलङ्काराः ३२८ (१) सर्वपदस्थितेन
[६५ ]रसवद् [६६ ] प्रेयः ३२८ (२) उत्तरपदस्थेन
[६७] ऊर्जस्त्रि [६८] समाहितम् ३२९ [५२] समाधिः
[६९ ] संसृष्टिः लोकन्यायाश्रिता अलङ्काराः- "
(१) शब्दालङ्कारसंसृष्टिः ३३० [५३] प्रत्यनीक:
(२) अर्थालङ्कारसंसृष्टिः , [५४ ] प्रतीपम् ३१९
(३, उभयसंसृष्टिः . (१) उपमानग आक्षेपः । (२) उपमानोपमेयव्यत्ययः ३२०
.. [७० ] सङ्करः [५५] मीलितम्
,
सङ्करप्रकाराः (१) सहजैन धर्मेण .
(१) अङ्गाङ्गिभावः (२) औत्पत्तिकेन धर्मेण ३२१ शब्दालङ्कारसङ्करः
अर्थालङ्कारसङ्करः [५६] सामान्यम् [५७] तद्गुणः
शब्दार्थालङ्कारसङ्करः [५८] अतद्गुणः
अलङ्कारदोषाः[५९] उत्तरम् (१-२)
अनुप्रासदोषाः [६०] सूक्ष्मम्
(१) प्रसिद्ध्यभावः . " (१)आकारेण, (२)इङ्गित्तेन
(२)वैफल्यम् , (३) वृत्तिविरुद्धता , [६१ ] व्याजोक्तिः
यमकदोषाः [६२] स्वभावोक्तिः ३२९
उपमादोषाः(१)संस्थानाश्रया, (२) मुग्धाङ्गनाश्रया , (१) जातिन्यूनत्वम् , (३)तिर्यगाश्रया, (४) देशाश्रया । (२) प्रमाणन्यूनत्वम् .....,
मा
३३१
३२२
३२४
For Private And Personal Use Only